________________
आगम
(०२)
प्रत
सूत्रांक
||१८||
दीप
अनुक्रम
[२९५]
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ ४ ], उद्देशक [२], मूलं [१८], निर्युक्ति: [६३] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
दावपि नियोज्यते, तथा कर्तव्याकर्तव्यविवेकरहिततया हिताहितप्राप्तिपरिहारशून्यवाद पशुभूत इव यथा हि पशुराहारभयमैथुनपरिग्रहाभिज्ञ एव केवलम् एवमसावपि सदनुष्ठानरहितखात्पशुकल्पः, यदिवा-स श्रीवशगो दास मृगप्रेष्यपशुभ्योऽप्यधमखान्न कथित् एतदुक्तं भवति - सर्वाधमत्वात्तस्य तत्तुल्यं नास्त्येव येनासाधुपमीयते, अथवा न स कश्चिदिति, उभय भ्रष्टत्वात्, तथाहि न तावत्प्रब्रजितोऽसौ सदनुष्ठानरहितखात् नापि गृहस्थः ताम्बूलादिपरिभोगरहितवाल्लो चिकामात्रधारिखाश्च यदिवा | ऐहिकामुष्मिकानुष्ठायिनां मध्ये न कश्चिदिति ॥ १८ ॥ साम्प्रतमुपसंहारद्वारेण खीसङ्गपरिहारमाह---
एवं खु तासु विन्नप्पं, संधवं संवासं च वज्जेजा। तज्जातिआ इमे कामा, वज्जकरा य एवमक्खाए ॥१९॥ एयं भयं ण सेयाय, इइ से अप्पगं निरंभित्ता । णो इत्थि णो पसुं भिक्खू, णो सयं पाणिणा णिलिज्जेज्जा २०
'एतत्' पूर्वोक्तं खुशब्दो वाक्यालङ्कारे तासु यत् स्थितं तासां वा स्त्रीणां सम्बन्धि यद् विज्ञप्तम् उक्तं, तद्यथा यदि सकेशया मया सह न रमसे ततोऽहं केशानप्यपनयामीत्येवमादिकं, तथा स्त्रीभिः सार्धं 'संस्तवं' परिचयं तत्संवासं च खीभिः संकत्र निवासं चात्महितमनुवर्तमानः सर्वापायभीरुः 'त्यजेत्' जद्यात्, यतस्ताभ्यो- रमणीभ्यो जातिः - उत्पत्तिर्येषां तेऽमी | कामास्तज्जातिका रमणीसम्पर्कात्थास्तथा 'अवधं' पापं वज्रं वा गुरुत्वादधःपातकलेन पापमेव तत्करणशीला अवधकरा वज्रकरा वेत्येवम् 'आख्याताः' तीर्थकरगणधरादिभिः प्रतिपादिता इति ।। १९ । सर्वोपसंहारार्थमाह- 'एवम्' अनन्तरनीत्या भयहे तुलाद स्त्रीभिर्विज्ञ तथा संस्तवस्तत्संवासश्च भयमित्यतः श्रीभिः सार्धं सम्पर्को न श्रेयसे असदनुष्ठानहेतुलात्तस्येत्येवं परिज्ञाय
Eaton International
For Parts Only
~ 243~
www.landbrary or