________________
आगम
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [-], मूलं [-], नियुक्ति: [२८]
(०२)
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सुत्रांक
eseesercecemeseseseserverceesesect
प्रत्येक पश्चमपलौ न्यस्याः यावद्विशत्युत्तरं शतमिति, सदधोयतो न्यस्तमई मुक्खा येऽन्ये तेषां यो यो महत्संख्यः स सोऽधस्ताच्चतु-1 |विंशतिसंख्य एव तावत् न्यखो यावत्सप्त शतानि विंशत्युत्तराणि पश्चमपकावपि पूर्णानि भवन्ति, एषा च गणितप्रक्रिययैवान्त्यो-18 ऽभिधीयते, एवमनया प्रक्रियया चतुर्विशतेः शेषचतुष्ककेन भागे हृते षट् लभ्यन्ते, तावन्तश्चतुर्थपको चतुष्ककाः स्थाप्याः, तदधः षट् त्रिकाः, पुनर्दिका भूय एककाः, पुनः पूर्वन्यायेन पतिः पूरणीया, पुनः षट्कस्य शेषत्रिकेण भागे हते दो लभ्येते, तावन्मात्री त्रिको तृतीयपको, शेषं पूर्ववत्, शेषपविद्धये शेषमङ्कद्वयं क्रमोत्क्रमाभ्यां व्यवस्थाप्यमिति १२३४, २१३४,१३२४, ३१२४ २३१४, ३२१४, १२४३, २१४३, १४२३, ४१२३, २४१३, ४२१३, १३४२, ३१४२, १४३२, ४१३२, ३४१२, ४३१२, | २३४१,३२४१, २४३१, ४२३१, ३४२१,४३२१ । तथा नाम्नि षड्विधनाम्यवतरति, यतस्तत्र पडू भावाः प्ररूप्यन्ते, श्रुतस्य च |क्षायोपशमिकभाववर्तिखात् । प्रमाणमधुना-प्रमीयतेऽनेनेति प्रमाणं, तत् द्रव्यक्षेत्रकालभावभेदाच्चतुर्दा, तत्रास्थाध्ययनस्य क्षायोपश-18 | मिकभावव्यवस्थितलाद्भावप्रमाणेऽवतारः, भावप्रमाणं च गुणनयसंख्याभेदात्रिधा, तत्रापि गुणप्रमाणे समवतारः, तदपि जीवाजीवमेदाद् द्विधा, समयाध्ययनस्य च क्षायोपशमिकभावरूपत्वात् तस्य च जीवानन्यखाजीवगुणप्रमाणे समवतारः, जीवगुणप्रमाणमपि ज्ञानदर्शनचारित्रभेदात्रिविधं, तत्रास बोधरूपलात् ज्ञानगुणप्रमाणे समवतारः, तदपि प्रत्यक्षानुमानोषमानागमभेदाच्चतुद्धो, तत्रास्थागमप्रमाणे समवतारः, सोऽपि लौकिकलोकोत्तरभेदाद् द्विधा, तदस लोकोत्तरे समवतारः, तस्य च सूत्राथेतदुभयरूपत्वात्रैविध्यं, 18|| (अस त्रिपरूत्वात् ) त्रिष्यपि समवतारः, यदिवा-आत्मानन्तरपरम्परभेदादागमखिविधः, तत्र तीर्थकृतामर्थापेक्षयाऽऽस्मागमो गणधराणामनन्तरागमस्तच्छिष्याणां परम्परागमः, सूत्रापेक्षया तु गणधराणामात्मागमस्तच्छिष्याणामनन्तरागमतदन्येषां परम्परागमः,
दीप अनुक्रम
Munauranorm
अध्ययनस्य अर्थाधिकारः, प्रथम अध्ययनस्य आरम्भ:
~23~