SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [-], मूलं [-], नियुक्ति: [२८] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत समयाध्ययने अराणि सूत्राक सूत्रकृताङ्गं NI गुणप्रमाणानन्तरं नयप्रमाणावसरः, तस्य चेदानी पृथक्वानुयोगे नास्ति समवतारो, भवेद्वा पुरुषापेक्षया, तथा चोक्तम् “मूढनइयं सुयं शीलाङ्का- कालियं तु ण णया समोरयंति इहं । अषुहुत्ते समोयारो णत्थि पुहुत्ते समोयारो ॥१॥" तथा "आसञ्ज उ सोयारं नए नयविसा- चाय-य रउ चूया," संख्याप्रमाणे खष्टधा-नामस्थापनाद्रव्यक्षेत्रकालपरिमाणपर्यवभावभेदात् , तत्रापि परिमाणसंख्यायां समवतारः, सापि त्तियुत | कालिकदृष्टिवादभेदात् द्विधा, तत्रास कालिकपरिमाणसंख्यायां समवतारः, तत्राप्यङ्गानङ्गयोरङ्गप्रविष्टे समवतारः, पर्यवस-1 ॥१०॥ ख्यायां त्वनन्ताः पर्यवाः, तथा संख्येयान्यक्षराणि संख्येयाः संघाताः संख्येयानि पदानि संख्येयाः पादाः संख्येयाः श्लोकाः संख्येया गाधाः संख्येया वेढाः संख्येयान्यनुयोगद्वाराणि । साम्प्रतं वक्तव्यतायाः समवतारश्चिन्त्यते-सा च स्वपरसमयतदुभयभेदात्रिधा, तत्रेदमध्ययनं त्रिविधायामपि समवतरति । अर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारोभिहितः, उद्देशार्थाधिकारं तु गाथान्तरितं नियुक्तिकूद्वक्ष्यति । साम्प्रतं निक्षेपावसरः, स च त्रिधा --ओपनिष्पन्नो नामनिष्पना सूत्रालापकनिष्पमध, तत्रौघनिष्पन्नेऽध्ययनं, तस्य च निक्षेप आवश्यकादी प्रबन्धेनाभिहित एव, नामनिष्पने 18 तु समय इति नाम, तनिक्षेपार्थ नियुक्तिकार आहनाम ठवणों दविएं खेत्ते काले कुतित्थसंगारे । कुलंगणसंकरगंडी" योद्धब्बो भावसमए य ॥ २९॥ नामस्थापनाद्रव्यक्षेत्रकालकुतीर्थसंगारकुलगणसंकरगण्डीभावभेदात् द्वादशधा समयनिक्षेपः, तत्र नामस्थापने क्षुष्णे, द्रव्यस१ बस्तुनः पर्यायानां संभवतां निगमनं । २ मूढनयिकं (नयशून्य) श्रुतं कालिकं तु न नयाः समवतरम्तीह । अपृथक्त्वे समवतारो नालि पृथक्त्वे समवतारः ॥१॥३आसाद्य तु श्रोतारं नयान् नयविशारदो ब्रूयात् ॥ दीप अनुक्रम 10॥१० SAREauratonintenational अध्ययनस्य अर्थाधिकारः, 'समय' शब्दस्य निक्षेपा: ~24~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy