SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [२], मूलं [५], नियुक्ति: [६३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक सूत्रकता दीप अनुक्रम [२८२] दारूणि सागपागाए, पजोओ वा भविस्सती राओ। पाताणि य मे रयावेहि, एहि ता मे पिटुओमद्दे ॥५॥18| ४ स्त्रीपशोकाडा वत्थाणि य मे पडिलेहेहि, अन्नं पाणंच आहराहित्ति।गंधंच रओहरणं च, कासवगं च मे समणुजाणाहि ॥ रिशाध्य. चा-य-8 चियुतं | तथा 'दारूणि' काष्ठानि शाकं टकवस्तुलादिकं पत्रशाकं तत्पाकार्थ, कचिद् अन्नपाकायेति पाठः, तबानम्-ओदनादिक-18 उद्देश 18| मिति, 'रात्री' रजन्या प्रयोतो वा भविष्यतीतिकृता, अतो अटवीतस्तमाहरेति, तथा-[ग्रन्थानम् ३५०० ] 'पात्राणि' पत॥११॥ द्रहादीनि 'रञ्जय' लेपय, येन सुखेनैव भिक्षाटनमहं करोमि, यदिवा-पादावलक्तकादिना रञ्जयेति, तथा-परित्यज्यापरं कर्म | तावद् 'एहि आगच्छ 'मे' मम पृष्ठिम् उत्-प्राबल्येन मर्दय बाधते ममानमुपविष्टाया अतः संबाधय, पुनरपरं कायेंशेष करिष्यसीति ॥५॥ किश्च-'वस्त्राणि च' अम्बराणि 'मे' मम जीर्णानि वर्तन्तेऽतः 'प्रत्युपेक्षख अन्यानि निरूपय, यदिवामलिनानि रजकस्य समर्पय, मदुपधि वा मूषिकादिभवात्प्रत्युपेक्षखेति, तथा अन्नपानादिकम् 'आहर' आनयेति, तथा 'गन्ध' कोष्ठपुटादिक ग्रन्थं वा हिरण्यं तथा शोभनं रजोहरणं तथा लोचं कारयितुमहमशक्तेल्यतः 'काश्यपं' नापितं मच्छिरोमुण्डनाय || श्रमणानुजानीहि येनाई हत्केशानपनयामीति ॥ ६॥ किशान्यत्अदु अंजणि अलंकारं, कुक्कयेयं मे पयच्छाहि। लोद्धं चलोद्धकसमं च, वेणुपलासियं च गुलियं च ॥७॥ कुटुं तगरं च अगरुं, संपिटुं सम्म उसिरेणं । तेलं मुहभिजाए, वेणुफलाई सन्निधानाए ॥८॥ ॥११६॥ १ गंथं इति स्वारपाठान्तरम् । २ वर्षरमिति वि. ५०।। भिण्डलिजाए प्रा। Rececene ~236~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy