________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [२], मूलं [८], नियुक्ति: [६३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत सुत्रांक
||८||
अथशब्दोऽधिकारान्तरप्रदर्शनार्थः पूर्व लिङ्गखोपकरणान्यधिकत्याभिहितम् , अधुना गृहस्थोपकरणान्यधिकल्याभिधीयते, तद्यथा-'अंजणिमिति अञ्जणिकां कजलाधारभूतां नलिकां मम प्रयच्छखेत्युत्तरत्र क्रिया, तथा कटककेयूरादिकमलङ्कारं वा, तथा 'कुक्कयर्य'ति मुखुणक 'मे' मम प्रयच्छ, येनाहं सर्वालङ्कारविभूषिता वीणाविनोदेन भवन्तं विनोदयामि, तथा लोभं च लोध्रकुसुमं च, तथा 'वेणुपलासिय'ति वंशात्मिका श्लक्ष्णखक काष्ठिका, सा दन्तर्वामहस्तेन प्रगृह्य दक्षिणहस्तेन वीणावद्वाधते, तथौषधगुटिकां तथाभूतामानय येनाहमविनष्टयौवना भवामीति ॥ ७॥ तथा कुष्ठम्-उत्पलकुष्ठं तथाऽगरं तगरं च, एते द्वे. अपि गन्धिकद्रव्ये, एतत्कुष्ठादिकम् 'उशीरण' वीरणीमूलेन सम्पिष्टं सुगन्धि भवति यतस्तत्तथा कुरु, तथा 'तैलं' लोध्रकुमा-1 दिना संस्कृतं मुखमाश्रित्य 'भिलिंजए'त्ति अभ्यङ्गाय ढोकयख, एतदुक्तं भवति-मुखाभ्यङ्गार्थ तथाविध संस्कृतं तैलमुपाहरेति.॥ येन कान्त्युपेतं मे मुखं जायते, 'वेणुफलाईति वेणुकार्याणि करण्डकपेटुकादीनि सन्निधिः सन्निधानं-वस्त्रादेर्व्यवस्थापनं तदर्थमानयेति ॥ ८॥ किश्च
नंदीचुण्णगाईपाहराहि, छत्तोवाणहं च जाणाहि । सत्थं च सूवच्छेज्जाए, आणीलंच वत्थयं रयावेहि ॥९॥ 18सुफर्णि च सागपागाए,आमलगाई दगाहरणं च। तिलगकरणिमंजणसलागं,प्रिंसु मे विह्वणयं विजाणेहि॥ 'नन्दीचुण्णगाईति द्रव्यसंयोगनिष्पादितोष्ठम्रक्षणचूर्णोऽभिधीयते, तमेवम्भूतं चूर्ण प्रकर्षण-येन केनचित्प्रकारेण 'आहर'
दयं प्र० । २ भिजाए । भिवसिंजाए. प्र
విజయం
दीप अनुक्रम [२८५]
Reseisersectsetectatoeseses
~237~