SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||8|| दीप अनुक्रम [ २८१] “सूत्रकृत्” - अंगसूत्र- २ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ४ ], उद्देशक [२], मूलं [४], निर्युक्ति: [६३] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः har विद्यन्ते यस्याः सा केशिका णमिति वाक्यालङ्कारे, हे भिक्षो! यदि मया 'स्त्रिया' भार्यया केशवत्या सह नो विहरेस्त्वं, सकेशया स्त्रिया भोगान् भुञ्जानो ब्रीडां यदि वहसि ततः केशानप्यहं वत्सङ्गमाकाङ्क्षिणी 'लुञ्चिष्यामि' अपनेष्यामि, आस्तां तावदलङ्कारादिकमित्यपिशब्दार्थः अस्य चोपलक्षणार्थलादन्यदपि यद् दुष्करं विदेशगमनादिकं तत्सर्वमहं करिष्ये, वं पुनर्मया रहितो नान्यत्र चरेः, इदमुक्तं भवति मया रहितेन भवता क्षणमपि न स्थातव्यम् एतावदेवाहं भवन्तं प्रार्थयामि, | अहमपि यद्भवानादिशति तत्सर्वं विधास्य इति ॥ ३ ॥ इत्येवमतिपेशलैर्विश्रम्भजननैरापात भद्र कैरालापैर्विश्रम्भयित्वा यत्कुर्वन्ति | तद्दर्शयितुमाह- 'अधे' त्यानन्तर्यार्थः, णमिति वाक्यालङ्कारे, विश्रम्भालापानन्तरं यदाऽसौ साधुर्मदनुरक्त इत्येवम् 'उपलब्ध' | भवति-आकारैरिङ्गितैःश्रेष्टया वा मद्वशग इत्येवं परिज्ञातो भवति ताभिः कपटनाटकनायिकाभिः स्त्रीभिः, ततः तदभिप्रायपरि | ज्ञानादुत्तरकालं 'तथाभूतैः' कर्मकरव्यापारैरपशदै: 'प्रेषयन्ति' नियोजयन्ति यदिवा तथाभूतैरिति लिङ्गस्थयोग्यैर्व्यापारैः प्रेषयन्ति, तानेव दर्शयितुमाह- 'अलाउ'त्ति अलाबु-तुभ्यं छिद्यते येन तदलाबुच्छेदं – पिप्पलकादि शस्त्रं 'पेहाहि'त्ति प्रेक्षख निरूपय लभखेति, येन पिप्पलकादिना लब्धेन पात्रादेर्मुखादि क्रियत इति, तथा 'वल्गूनि' शोभनानि 'फलानि' नालिकेरादीनि अलाबुकानि वा खम् 'आहर' आनयेति, यदिवा - वाक्फलानि च धर्मकथारूपाया व्याकरणादिव्याख्यानरूपाया वा वाचो यानि फलानि - वस्त्रादिलाभरूपाणि तान्याहरेति ॥ ४ ॥ अपिच १० शब्दः प्र० खेडं पापमपशदमिति हेमः । Ja Eucation International For Parts Only ~ 235~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy