SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [२९], नियुक्ति: [६३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः प्रत सूत्रांक ||२९|| दीप अनुक्रम [२७५] MeraseeratacaSaecasas0032002 बालस्स मंदयं बीयं, जं च कडं अवजाणई भुजो । दुगुणं करेइ से पावं, पूयणकामो विसन्नेसी ॥२९॥ संलोकणिज्जमणगारं, आयगयं निमंतणेणाहंसु। वत्थं च ताइ ! पायं वा, अन्नं पाणगं पडिग्गाहे ॥३०॥ णीवारमेवं बुज्झेज्जा, णो इच्छे अगारेमागंतुं । बद्धे विसयपासेहि, मोहमावज्जइ पुणो मंदे ॥३१॥ त्तिबेमि । इति इत्थीपरिन्नाए पढमो उद्देसो समत्तो॥४-१॥ (गाथाग्र. २८७) 'बालस्य' अज्ञस्य रागद्वेषाकुलितस्यापरमार्थदृश एतद्वितीयं 'मान्ध' अज्ञसम् , एक तावदकार्यकरणेन चतुर्थवतभङ्गो द्वितीयं तदपलपनेन मृपावादः, तदेव दर्शयति-यत्कृतमसदाचरणं 'भूयः पुनरपरेण चोद्यमानः 'अपजानीते' अपलपति-नैतन्मया || कृतमिति, स एवम्भूतः असदनुष्ठानेन तदपलपनेन च द्विगुणं पापं करोति, किमर्थमपलपतीत्याह-पूजनं-सत्कारपुरस्कारस्तत्-1 कामः-तदभिलाषी मा मे लोके अवर्णवादः खादित्यकार्य प्रच्छादयति विषण्ण:-असंयमस्तमेपितुं शीलमपति विषण्णषी ॥२९॥ किश्चान्यत्-सैलोकनीयं-संदर्शनीयमाकृतिमन्तं कश्चन 'अनगारं' साधुमात्मनि गतमात्मगतम् आत्मज्ञमित्यर्थः, तदेवम्भूतं | काधन स्वैरिण्यो 'निमन्त्रणेन' निमन्त्रणपुरम्सरम् 'आहुः उक्तवत्यः, तद्यथा-हे त्रायिन् ! साधो वखं पात्रमन्यद्वा पानादिकं | Ki येन केनचिद्भवतः प्रयोजनं तदई भवते सर्व ददामीति मगृहमागत्य प्रतिगृहाण समिति ॥ ३० ॥ उपसंहारार्थमाह-एतयोषितां १ मावति पाठान्तरसंभवः । Bes 200 Whaudiaram.org ~231
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy