SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [२६], नियुक्ति: [६३] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२६|| दीप अनुक्रम [२७२] सूत्रकता उपज्योतिर्वी 'बिलीयते' द्रवति, एवं योषितां 'संवासे' सानिध्ये विद्वानपि आस्ता तावदितरो योपि विदितवेद्योऽसावपि ध- ४खीपशीलाङ्का-18||र्मानुष्ठानं प्रति 'विषीदेत' शीतलबिहारी भवेदिति ॥२६॥ एवं तावत्स्त्रीसान्निध्ये दोषान् प्रदर्य तत्संस्पर्शजं दोष दर्शयितुमाह- रिज्ञाध्य. चा-य-18 | उद्देशः१ लियत जतुकुंभे जोइउवगूढे, आसुऽभितत्ते णासमुवयाइ। एवित्थियाहिं अणगारा, संवासेण णासमुवयंति॥२७॥ || 1 कुवंति पावगं कम्म, पुट्टा वेगेवमाहिंसु । नोऽहं करेमि पावंति, अंकेसाइणी ममेसत्ति ॥२८॥ ॥११३॥ यथा जातुपः कुम्भो 'ज्योतिषा' अमिनोपगूढः समालिङ्गितोऽभितप्तोऽग्निनाभिमुख्येन सन्तापितः क्षिप्रं 'नाशमुपयाति'। % द्रवीभूय विनश्यति, एवं खीभिः सार्ध 'संवसनेन' परिभोगेनानगारा नाशमुपयान्ति, सर्वथा जातुपकुम्भवत् व्रतकाठिन्यं परिसत्यज्य संयमशरीराद् भ्रश्यन्ति ॥ २७ ॥ अपिच-तासु संसाराभिष्वङ्गिणीप्यभिषक्ता अवधीरितैहिकामुष्मिकापायाः 'पापं कम मेधुनासेवनादिकं 'कुर्वन्ति' विदधति, परिभ्रष्टाः सदनुष्ठानाद 'एके केचनोत्कटमोहा आचार्यादिना चोधमाना 'एवमाहु'। का वक्ष्यमाणमुक्तवन्तः, तद्यथा-नाहमेवम्भूतकुलप्रसूतः एतदकार्य पापोपादानभूतं करिष्यामि, ममैषा दुहितकल्पा पूर्वम् अझंश18 | यिनी आसीत् , तदेपा पूर्वाभ्यासेनैव मय्येवमाचरति, न पुनरहं विदितसंसारस्वभावः प्राणात्ययेऽपि व्रतभङ्ग विधास इति || ११३॥ ॥ २८ ॥ किञ्च १मभषिका प्र। ~230~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy