________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [२४], नियुक्ति: [६३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत सूत्रांक
||२४||
दीप अनुक्रम [२७०]
| इत्येवमसौ विलपनपि वातिकैश्चितायो प्रक्षिप्तः, तथापि नासौ तासु श्रद्धानं कृतवान् , एवमन्येनापि न श्रद्धातव्यमिति ॥२४॥ 13 किश्चान्यत्
जुवती समणं बूया,विचित्तलंकारवत्थगाणि परिहित्ता । विरता चरिस्सहं रुक्खं,धम्ममाइक्खणे भयंतारो अदु साविया पवाएणं, अहमंसि साहम्मिणी य समणाणं। जतुकुंभे जहा उवजोई,संवासे विदू विसीएजा २६
'युवतिः' अभिनवयौवना स्त्री विचित्रवस्त्रालङ्कारविभूषितशरीरा मायया श्रमणं घूयात् , तद्यथा-विरता अहं गृहपाशात् न ममानुकूलो भर्ता मह्यं वाऽसौ न रोचते परित्यक्ता बाऽहं तेनेत्येतत् 'चरिष्यामि करिष्याम्यहं 'रुक्ष मिति संयम, मौनमिति । वा कचित्पाठः तत्र मुनेरयं मौनः-संयमस्तमाचरिष्यामि, धर्ममाचक्ष्व 'णे ति अमार्क हे भयत्रातः!, यथाऽहमेवं दुःखाना |भाजनं न भवामि तथा धर्ममावेदयेति ॥ २५ ॥ किश्चान्यत्-अथवाऽनेन 'प्रवादेन' व्याजेन साध्वन्तिकं योपिदुपसत्-- | यथाऽहं श्राविकेतिकृता युष्माकं श्रमणानां साधर्मिणीत्येवं प्रपञ्चेन नेदीयसीभूत्वा कूलवालुकमिव साधू धर्माबंशयति, एतदुक्तं
भवतियोपित्सानिध्य ब्रह्मचारिणां महतेऽनर्थाय, तथा चोक्तम्-"तज्ज्ञानं तच्च विज्ञानं, तत्तपः स च संयमः । सर्वमेकपदे || | भ्रष्ट, सर्वथा किमपि त्रियः ॥१॥" अनिवार्थे दृष्टान्तमाह-न्यथा जातुपः कुम्मो 'ज्योतिषः' अग्रेः समीपे व्यवस्थित |
१धूतः वि०प०।
cceserevedeseseseaseserceisents
~229~