________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [२४], नियुक्ति: [६३] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||२४||
दीप अनुक्रम [२७०]
सूत्रकृताङ्गं यदर्पणान्तर्गत, भावः पर्वतमार्गदुर्गविषमः स्त्रीणां न विज्ञायते । चित्तं पुष्करपत्रतोयतरलं नैकत्र सन्तिष्ठते, नार्यों नाम विषाङ्क-1|| ४ स्त्रीपशीलाका- रैरिव लता दोषैः समं वर्धिताः ॥१॥" अपिच-"सुट्टबि जियासु सुदुवि पियासु सँछविय लद्धपसरासु । अडईसु महिलियासु रिक्षाध्य.
य वीसंभो नेव कायवो ॥ १ ॥ उम्भेउ अंगुली सो पुरिसो सयलंमि जीवलोयम्मि । कामंतएण नारी जेण न पत्ताई दुक्खाई। उद्देशः १ नियुत
।। २ ।। अह एयाणं पगई सबस्स करेंति वेमणस्साई । तस्स ण करेंति णवरं जस्स अलं चेव कामेहिं ॥३॥" किश-अकार्य-1|| ॥११२॥महं न करिष्यामीत्येवमुक्खापि वाचा 'अदुय'ति तथापि कर्मणा-क्रियया 'अपकुर्वन्ति' इति विरूपमाचरन्ति, यदिवा अग्रतः
॥ प्रतिपद्यापि शास्तुरेवापकुर्वन्तीति ।। २३ ।। सूत्रकार एव तत्स्वभावाविष्करणायाह-पातालोदरगम्भीरेण मनसाऽन्यचिन्तयन्ति
तथा श्रुतिमात्रपेशलया विपाकदारुणया वाचा अन्यद्भाषन्ते तथा 'कर्मणा' अनुष्ठानेनान्यन्निष्पादयन्ति, यत एवं बहुमायाः || ॥खिय इति, एवं शाला 'तस्मात् तासां 'भिक्षुः साधुः 'न श्रद्दधीत' तत्कृतया माययात्मानं न प्रतारयेत्, दत्तावेशिकवत्, ||अत्र चैतस्कथानकम्-दत्तावैशिक एकया गणिकया तैस्तैः प्रकारैः प्रतार्यमाणोऽपि ता नेष्टवान् , ततस्तयोक्तम्--कि मया 8
दौभाग्यकलङ्काङ्कितया जीवन्त्या प्रयोजनम् , अहं खत्परित्यक्ताऽग्निं प्रविशामि, ततोऽसाववोचत्-मायया इदमप्यस्ति वेशिके,18 | तदाऽसौ पूर्वसुरामुखे काष्ठसमुदयं कृखा तं प्रज्वाल्य तत्रानुप्रविश्य सुरङ्गया गृहमागता, दत्तकोऽपि च इदमपि अस्ति वेशिके,18
॥११॥
१०सूक्ष्ममागे दि. २ मा विजितासु मुापि प्रीतास यापि च सधप्रसरामु अटवीपु महिलामु पवित्रम्भो नैव कार्यः ॥१॥ ३ कवयतु अंगुलि स पुरुषः सकले |जीवलो के कामयता नारीवैन न प्राप्तानि दुःखानि ॥1॥ असावेतासां प्रकृतिस्सर्वेषामपि कुर्वरित वैमनस्यानि तस्य न कुर्वन्ति नवरे यस्खाल व कामः ॥१॥
~228~