________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [२९], नियुक्ति: [६३] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||३१||
सूत्रकृताङ्ग वस्त्रादिकमामन्त्रणं नीवारकल्पं 'बुध्येत' जानीयात् , यथाहि नीवारेण केनचिद्भक्ष्यविशेषेण सूकरादिवशमानीयते, एवमसावपि । ४ स्वीपशीलाङ्का- तेनामन्त्रणेन वशमानीयते, अतस्तन्नेच्छेद् 'अगारं गृहं गन्तुं, यदिवा गृहमेवावों गृहावों गृहभ्रमस्तं 'नेच्छेत्' नाभिलपेत् । रिज्ञाध्य. चायित्-8 किमिति, यतो 'बद्धों वशीकृतो विषया एव शब्दादयः 'पाशा' रजूबन्धनानि तैवेद्धा-परवशीकृतः स्नेहपाशानपबोटपितुम-1|| उद्देशः २
समर्थः सन् 'मोह' चित्तव्याकुलखमागच्छति-किंकर्तव्यतामूढो भवति पौनःपुन्येन 'मन्दः' अज्ञो जड इति । इतिः परिसमाप्तौ। ॥११॥
ब्रवीमीति पूर्ववत् ।। ३१ ।। इति स्त्रीपरिज्ञायां प्रथमोद्देशकः समाप्तः ॥४-१॥
चियुतं
दीप
अनुक्रम
अथ चतुर्थोपसर्गाध्ययने द्वितीयोद्देशकस्य प्रारम्भः ॥
[२७७]]
॥११॥
उक्तः प्रथमोदशका, साम्प्रतं द्वितीयः समारभ्यते, अस चायमभिसम्बन्धः-इहानन्तरोदेशके स्त्रीसंस्तवाचारित्रस्खलन
J KRI मुक्त, स्खलितशीलस्य या अवस्था इहैव प्रादुर्भवति तत्कृतकर्मवन्धश्च तदिह प्रतिपाधते, इत्यनेन सम्बन्धनायातस्यास्योद्दश| कस्यादिसूत्रम्
अत्र चतुर्थ-अध्ययने द्वितीय-उद्देशकस्य आरम्भ:
~232~