________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [१३], नियुक्ति: [६३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत सूत्रांक
||१३||
दीप अनुक्रम [२५९]
| अवि धूयराहि सुहाहि,धातीहिं अदुव दासीहि। महतीहि वा कुमारीहिं,संथवं से न कुजा अणगारे ॥१३॥ अदु णाइणं च सुहीणं वा, अप्पियं ददु एगता होति। गिद्धा सत्ता कामेहिं, रक्खणपोसणे मणुस्सोऽसि १४ ||
अपिशब्दः प्रत्येकमभिसम्बध्यते, 'धूयराहिति दुहितभिरपि सार्ध न विहरेत् तथा 'स्नुषाः सुतभार्यास्ताभिरपि साधं न || | विविक्तासनादी स्थातव्यं, तथा 'धाभ्यः' पञ्चप्रकाराः स्तन्यदादयो जननीकल्पास्ताभिश्च साकं न स्थेयं, अथवाऽऽसतां तावद-18 | परा योषितो या अप्येता 'दास्यो' घटयोपितः सर्वापसदास्ताभिरपि सह सम्पर्क परिहरेत् , तथा महतीभिः कुमारीभिर्चाशब्दालध्वीभिश्च साध 'संस्तवं परिचयं प्रत्यासत्तिरूपं सोऽनगारो न कुर्यादिति, यद्यपि तस्थानगारस्य तस्यां दुहितरि सुपादौ वा न |चित्तान्यथाखमुत्पद्यते तथापि च तत्र विविक्तासनादावपरस्य शङ्कोत्पद्यते अतस्तच्छदानिरासार्थ खीसम्पर्कः परिहतव्य इति || ।। १३ ।। अपरस्य शश यथोत्पद्यते तथा दर्शयितुमाह-'अदु णाइणम्' इत्यादि, विविक्तयोपिता सार्धमनगारमथैकदा दृष्ट्वा । | योपिज्जातीनां सुहृदां वा 'अप्रियं' चित्तदुःखासिका भवति, एवं च ते समाशङ्करन्, यथा-सच्चाः प्राणिन इच्छामदनकामः18 'गृद्धा' अध्युपपन्नाः,तथाहि-एवम्भूतोऽप्ययं श्रमणः स्त्रीबदनावलोकनासक्तचेताः परित्यक्तनिजच्यापारोज्नया साध निहींकस्तिष्ठति, तदुक्तम्-"मुण्डं शिरो वदनमेतदनिष्टगन्धं, भिक्षाशनेन भरणं चे हतोदरस्य । गात्रं मलेन मलिनं गतसर्वशोभं, चित्रं तथापि | | मनसो.मदनेऽस्ति वान्छा ॥१॥" तथातिक्रोधाध्मातमानसाश्चैवमृचुर्यथा रक्षणं पोपणं चेति विगृह समाहारद्वन्द्वस्त स्मिन् |
१ मिक्षाटनेन प्रकार विहितो. विहतो.।
esesekse
~221~