SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [१४], नियुक्ति: [६३] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ४खीपरिज्ञाध्य उद्देश:१ चार्याय ||१४|| दीप अनुक्रम [२६०] सूत्रकृताङ्गं || रक्षणपोषणे सदाऽऽदरं कुरु यतस्वमस्याः 'मनुष्योऽसि' मनुष्यो वर्तसे, यदिवा यदि परं वयमस्या रक्षणपोषणव्यापृतास्तमेव शीलाङ्का- 18| मनुष्यो वर्तसे, यतस्वयैव साधमियमेकाकिन्पहर्निशं परित्यक्तनिजव्यापारा तिष्ठतीति ॥ १४ ॥ किश्चान्यत्त्तियुतं | समणंपि द दासीणं, तत्थवि ताव एगे कुप्पति।अदुवा भोयणेहिं णत्थेहि, इत्थीदोसं संकिणोहोति १५॥ कुवंति संथवं ताहि, पब्भट्टा समाहिजोगेहिं । तम्हा समणा ण समेति, आयहियाए सण्णिसेजाओ ॥१६॥ ॥१०९॥ श्राम्यतीति श्रमणः-साधुः अपिशब्दो भिन्नक्रमः तम् 'उदासीनमपि रागद्वेषविरहान्मध्यस्थमपि दृष्ट्वा, श्रमणग्रहणं तपःखिन्नदेहोपलक्षणार्थ, तत्रैवम्भूतेऽपि विषयद्वेषिष्यपि साधी तावदेके केचन रहस्सस्त्रीजल्पनकृतदोषखात्कुप्यन्ति, यदिवा पाठान्तरं | "समणं दहणुदासीण" 'श्रमणं' प्रबजितं 'उदासीनम्' परित्यक्तनिजव्यापार खिया सह जल्पन्तं 'दृष्ट्वा' उपलभ्य तत्राप्येके | केचन तावत् कुष्यन्ति, किं पुनः कृतविकारमितिभावः, अथवा स्त्रीदोषाशदिनच ते भवन्ति, ते चामी स्त्रीदोषाः 'भोजनैः' | नानाविधैराहारैः 'न्यस्तैः साध्वर्धमुपकल्पितरेतदर्थमेव संस्कृतैरियमेनमुपचरति तेनायमहर्निशमिहागच्छतीति, यदिवा भोजनैः श्वशुरादीनां न्यस्तैः अर्धदत्तः सद्भिः सा वधूः साध्यागमनेन समाकुलीभूता सत्यन्यस्मिन् दातव्येऽन्यदद्यात् , ततस्ते खीदोषाश-1 18||छिनो भवेयुयेथेयं दुःशीलाऽनेनैव सहास्त इति, निदर्शनमत्र यथा- कयाचिध्या ग्राममध्यप्रारब्धनटप्रेक्षणैकमतचित्तया पतिश्व शुरयोर्भोजनार्थमुपविष्टयोस्तण्डुला इतिकृता राइकाः संस्कृत्य दत्ताः, ततोऽसौ श्वशुरेणोपलक्षिता, निजपतिना कुद्धेन ताडिता, | अन्यपुरुषगतचित्तेत्याशङ्कच स्वगृहानिर्धाटितेति ॥ १५॥ किश्चान्यत्-'कुव्वती'त्यादि, 'ताभि: स्वीभिः-सन्मार्गार्गलाभिः ~222~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy