________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [१२], नियुक्ति: [६३] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
||१२||
दीप अनुक्रम
सूत्रकलाग वथा--"परि विस खइयं न विसयसुहु इकसि विसिण मरंति । विसयामिस पुण पारिया पर णरएहि पडति ॥१॥" तथा- ४खीपशीलाङ्का- 'ओजः एकः असहायः सन् 'कुलानि' गृहस्थानां गृहाणि गखा खीणां वशवी तनिर्दिष्टवेलागमनेन तदानुकूल्यं भजमानो रिक्षाध्य. चार्गीयवृ- धर्ममाख्याति योऽसावपि 'न निर्ग्रन्थो न सम्यक् प्रबजितो, निषिद्धाचरणसेवनादवश्यं तत्रापायसम्भवादिति, यदा पुनः|| उद्देशः १ चियुत | काचित्कुतधिनिमित्तादागन्तुमसमर्थी वृद्धा वा भवेत्तदाऽपरसहायसाध्वभावे एकाक्यपि गला अपरस्त्रीवृन्दमध्यगतायाः पुरुषसम॥१०८॥
न्विताया वा खीनिन्दाविषयजुगुप्साप्रधानं वैराग्यजननं विधिना धर्म कथयेदपीति ॥ ११ ॥ अन्वयव्यतिरेकाभ्यामुक्तोऽर्थः | | सुगमो भवतीत्यभिप्रायवानाह-'जे एवं उछ' मित्यादि, 'ये' मन्दमतयः पश्चात्कृतसदनुष्ठानाः साम्प्रतक्षिण एतद्-अनन्तरोतम् उंछन्ति जुगुप्सनीयं गई तदत्र खीसम्बन्धादिकं एकाकिस्रीधर्मकथनादिकं वा द्रष्टव्यं, तदनु-तत्प्रति ये 'गृद्धा
अध्युपपन्ना मूर्षिछताः, ते हि 'कुशीलानां पार्श्वस्थाबसन्नकुशीलसंसक्तयथाच्छन्दरूपाणामन्यतरा भवन्ति, यदिवा- काथिकपश्य|| कसम्प्रसारकमामकरूपाणां वा कुशीलानामन्यतरा भवन्ति, तन्मध्यवर्तिनस्तेऽपि कुशीला भवन्तीत्यर्थः, यत एवमतः 'सुतप-18 | स्ख्यपि विकृष्टतपोनिष्टतदेहोऽपि 'भिक्षः साधुः आत्महितमिच्छन् 'स्त्रीभिः' समाधिपरिपन्धिनीमिः सह 'न विहरेत् ।
कचिद्गछेनापि सन्तिष्ठेत् , तृतीयार्थे सप्तमी, णमिति वाक्यालङ्कारे, ज्वलिताङ्गारपुञ्जवहरतः खियो बजेयेदितिभावः ॥ १२॥8॥१०॥ 18 कतमाभिः पुनः स्त्रीभिः सार्धं न विहर्तव्यमित्येतदाशक्क्याह
पर दि जम्न विषयसुर्व एकशो विषेण पियरो। विषयाभिषपातिताः पुननरा नरकेषु पतन्ति ॥१॥
[२५८]
~220~