________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [१०], नियुक्ति: [६३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत सूत्रांक ||१०||
दीप अनुक्रम [२५६]
कचिद्विषमिश्रं भोजनं भुक्ता पश्चात्तत्र कृतावेगाकुलितोऽनुतप्यते, तद्यथा-किमेतन्मया पापेन साम्प्रतेक्षिणा सुखरसिकतया वि: | पाककटुकमेवम्भूतं भोजनमास्खादितमिति, एवमसावपि पुत्रपौत्रदुहितजामातृस्वसभ्रातृव्यभागिनेयादीनां भोजनपरिधानपरिणय| नालङ्कारजातमृतकर्मतयाधिचिकित्साचिन्ताकुलोऽपगतखशरीरकर्तव्यः प्रनष्टैहिकामुष्मिकानुष्ठानोऽहनिशं तद्यापारव्याकुलितमतिः परितप्यते, तदेवं अनन्तरोक्तया नीत्या विषाकं खानुष्ठानस्य 'आदाय' प्राप्य, विवेकमिति वा कचित्पाठा, तद्विपाकं विवेक वा 'आदाय'-गृहीला स्त्रीभिश्चारित्रपरिपन्थिनीभिः सार्धे 'संवासो' वसतिरेकत्र 'न कल्पते' न युज्यते, कसिन् 'द्रव्यभूते मुक्तिगमनयोग्ये रागद्वेषरहित वा साधौ, यतस्ताभिः साध संवासोऽवश्यं विवेकिनामपि सदनुष्ठान विधातकारीति ॥१०॥ स्वीसम्बन्धदोषानुपदश्योपसंहरबाहतम्हा उ वजए इत्थी, विसलित्तं व कंटगं नच्चा ।ओए कुलाणि वसवत्ती, आघाते ण सेवि णिग्गंथे॥११॥ जे एयं उछं अणुगिद्धा, अन्नयरा टुंति कुसीलाणं । सुतवस्सिएवि से भिक्खू, नो विहरे सह णमित्थीसु।१।।
यस्मात् विपाककदुः स्त्रीभिः सह सम्पर्कस्तस्मात्कारणात् खियो वर्जयेत् तुशब्दाचदालापमपि न कुर्यात् , किंवदित्याह-विषो-IN पलिप्त कण्टकमिव 'ज्ञात्वा' अवगम्य त्रियं वर्जयेदिति, अपिच-विषदिग्धकण्टकः शरीरावयवे भग्नः सन्ननर्थमापादयेत् त्रिS| यस्तु सरणादपि, सदुक्तम्-"विषस्य विषयाणां च, दूरमत्यन्तमन्तरम् । उपभुक्तं विषं हन्ति, विषयाः सरणादपि ॥१॥"
deceaesesearsesececenecti
~219~