SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ॥६॥ दीप अनुक्रम [२५२] सूत्रकृताङ्गं शीलाङ्का चाय चियुर्त ॥१०६॥ “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ४ ], उद्देशक [१], मूलं [६], निर्युक्ति: [६३] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः - 'नो' नैव 'तासु' शयनासनोपनिमन्त्रणपाशादपाशिकासु खीषु 'चक्षुः' नेत्रं सन्दध्यात् सन्धयेद्वा, न तद्दृष्टी स्वदृष्टिं निवेशयेत् सति च प्रयोजने ईषदबज्ञया निरीक्षेत, तथा चोक्तम्- "कार्येऽपीषन्मतिमानिरीक्षते योषिदङ्गमस्थिरया । अस्निग्धया दृशाश्वज्ञया प्रकुपितोऽपि कुपित इव ॥ १ ॥ " तथा नापि च साहसम् - अकार्यकरणं तत्प्रार्थनया 'समनुजानीयात् प्रतिपद्येत, तथा यतिसाहसमेतत्सङ्ग्रामावतरणवद्य नरकपातादिविपाकवेदिनोऽपि साधोयषिदासञ्जनमिति, तथा नैव स्त्रीभिः सार्धं ग्रामादौ 'विहरेत्' गच्छेत्, अपिशब्दात् न ताभिः सार्धं विविकासनो भवेत्, ततो महापापस्थानमेतत् यतीनां यत् स्त्रीभिः सह सात्यमिति, तथा चोक्तम्- “मात्रा खस्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र सुयति ॥ १ ॥ " एवमनेन खीसङ्गवर्जनेनात्मा समस्तापायस्थानेभ्यो रक्षितो भवति, यतः सर्वापायानां स्त्रीसम्बन्धः कारणम्, अतः स्वहितार्थी तत्सङ्गं दूरतः परिहरेदिति ॥ ५ ॥ कथं चैताः पाशा इव पाशिका इत्याह- 'आमंतिय' इत्यादि, स्त्रियो हि स्वभावेनैवाकर्तव्यप्रवणाः साधुमामन्य यथाऽहममुकस्यां वेलायां भवदन्तिकमागमिष्यामीत्येवं सङ्केतं ग्राहयिता तथा 'उस्सविपत्ति संस्याप्योच्चावचैर्विश्रम्भजनकैरालापैर्विश्रम्भे पातयित्वा पुनरकार्यकरणायात्मना निमन्त्रयन्ति, आत्मनोपभोगेन साधुमभ्युपगमं कारयन्ति । यदिवा साधर्भयापहरणार्थं ता एव योषितः प्रोचुः, तद्यथा भर्तारमामध्यापृच्छयाहमिहाऽऽयाता, तथा संस्वाप्य-भोजनपदधावनश्यनादिकया क्रिययोपचर्य ततस्तवान्तिकमागतेत्यतो भवता सर्वा मद्भर्व्रजनितामाशङ्कां परित्यज्य निर्भयेन भाव्यमित्येवमादिकैर्वचोभिर्विश्रम्भमुत्पाद्य भिक्षुमात्मना निमन्त्रयन्ते, युष्मदीयमिदं शरीरकं यारक्षस्य क्षोदीयसो गरीयसो वा कार्यस्य क्षमं तत्रैव नियोज्यतामित्येवमुपप्रलोभयन्ति, स च भिक्षुरवगतपरमार्थः एतानेव 'विरूपरूपान' नानाप्रकारान् Education International For Palata Use On ~ 216~ ४ स्त्रीपरिज्ञाध्य. उद्देशः १ ॥१०६॥
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy