SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [४], नियुक्ति: [६३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||४ दीप अनुक्रम [२५०] गोद्दीपनाय 'दर्शयन्ति' प्रकटयन्ति, तथा 'याहुमुद्धृत्य' कक्षामादय 'अनुकूलं साध्वभिमुखं 'ब्रजेत् गच्छेत् । सम्भावनायां 8 लिङ, सम्भाव्यते एतदङ्गप्रत्यङ्गसन्दर्शकवं स्त्रीणामिति ॥३॥ अपिच-'सयणासणे इत्यादि, शय्यतेऽसित्रिति शयनं-पर्यादि तथाऽऽस्यतेऽस्मिन्नित्यासनम्-आसंदकादीत्येवमादिना 'योग्येन' उपभोगार्हेण कालोचितेन 'स्त्रियों योषित 'एकदा' इति विविशक्तदेशकालादौ 'निमन्त्रयन्ति' अभ्युपगम ग्राहयन्ति, इदमुक्तं भवति-शयनासनाद्युपभोगं प्रति साधु प्रार्थयन्ति, 'एतानेव' शय नासननिमत्रणरूपान् स साधुर्विदितवेद्यः परमार्थदर्शी 'जानीयाद्' अवयुध्येत स्त्रीसम्बन्धकारिणः पाशयन्ति-वघ्नन्तीति पाशा|स्तान् 'विरूपरूपान' नानाप्रकारानिति । इदमुक्तं भवति-खियो बासनगामिन्यो भवन्ति, तथा चोक्तम्-"अंबं' वा निं । वा अन्भासगुणेण आरुहद वाली । एवं इत्थीतोवि यजं आसन्नं तमिच्छन्ति ॥१॥" तदेवम्भूताः खियो शाखा न ताभिः सार्धे || || साधुः सझं कुर्यात् , यतस्तदुपचारादिकः सङ्गो दुष्परिहार्यों भवति, तदुक्तम्-"ज इच्छसि घेतुं जे पुर्वि तं आमिसेण गिण्हाहि । आमिसपासनिबद्धो काहिइ कर्ज अकज्ज वा ॥१॥"॥ ४॥ किश्चनो तासु चक्खु संधेजा, नोविय साहसं समभिजाणे।णो सहियंपि विहरेजा, एवमप्पा सुरक्खिओ होइ ५ आमंतिय उस्सविया भिक्खं आयसा निमंतति । एताणि चेव से जाणे, सदाणि विरूवरूवाणि ॥६॥॥॥ II समादिनि० प्र० । २ आ पा निम्ब वाभ्यासगुणेनारोह वि नाही । एवं नियोऽपि य एवासनमामिच्छति ॥१॥ १ यान् ग्रहीतुमिच्छसि तानामिषेण पूर्व सहाण । पदाभिषपापानिबद्धः करिष्यति कार्यमकार्य वा ॥१॥ seseenetweectseenecess ~215~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy