SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [६], नियुक्ति: [६३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः प्रत सूत्रांक HEN दीप अनुक्रम [२५२] 'शब्दादीन' विषयान तत्स्वरूपनिरूपणतो ज्ञपरिक्षया जानीयात् , यथैते स्त्रीसंसर्गापादिताः शब्दादयो विषया दुर्गतिगमनैकहे-18 | तवः सन्मार्गार्गलारूपा इत्येवमवबुध्येत, तथा प्रत्याख्यानपरिज्ञया च तद्विपाकावगमेन परिहरेदिति ॥ ६ ॥ अन्यच्चमणबंधणेहिं णेगेहिं, कलुण विणीयमुवगसित्ताणं । अदु मंजुलाई भासंति, आणवयंति भिन्नकहाहिं ॥७॥lk सीहं जहा व कुणिमेणं, निब्भयमेगचरंति पासेणं । एवित्थियाउ बंधति, संवुडं एगतियमणगारं ॥८॥ । मनो बध्यते यैस्तानि मनोबन्धनानि-मञ्जुलालापस्निग्धावलोकनाङ्गप्रत्यङ्गप्रकटनादीनि, तथा चोक्तम्- "णाई पिय कंत सा| मिय दइय जियाओ तुम मह पिओत्ति । जीए जीयामि अहं पहबसि तं मे सरीरस्स ॥१॥" इत्यादिभिरनेकैः प्रपञ्चैः कर-॥ णालापविनयपूर्वकं 'उवगसित्ताणं'ति उपसंश्लिष्य समीपमागत्य 'अथ तदनंतरं 'मजुलानि' पेशलानि विश्रम्मजनकानि कामोत्कोचकानि वा भाषन्ते, तदुक्तम्-"मितमहुररिभियजपुल्लएहि ईसीकढक्खहसिएहिं । सविगारेहि वरागं हिययं पिहियं । मयच्छीए ॥१॥" तथा 'भिन्नकथाभी' रहस्यालापमैथुनसम्बचोभिः साधोश्चित्तमादाय तमकायेंकरणं प्रति 'आज्ञापयन्ति' प्रवर्तयन्ति, खवशं वा शाखा कर्मकरवदाज्ञा कारयन्तीति ।।७।। अपिच-'सीहं जहे' त्यादि, यथेति दृष्टान्तोपदर्शनार्थे यथा बन्धनविधिज्ञाः सिंह पिशितादिनाऽऽमिषेणोपप्रलोभ्य 'निर्भय' गतभीक निर्भयखादेव एकचरं 'पाशेन' गलयत्रादिना वनन्ति । नाथ कान्त प्रिय स्वामिन्दयित ! जीवितादपि त्वं मम प्रिय इति गोवति जीवामि अहं प्रभुरसि त्वं ने शरीरस्य ॥१॥ २ इयच आच तं प्र० । ३ तुम प्रा। मितमधुररिभितजल्पाईरीषत्कटाक्षहसितैः । सविकारैराकं हृदय पिहितं मृगाक्ष्याः ॥१॥ 992000088856086 ~217~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy