SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक |||२२|| दीप अनुक्रम [२४६] " सूत्रकृत्" अंगसूत्र - २ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१], अध्ययन [ ४ ] उद्देशक [-] मूलं [ २२...] निर्बुक्ति: [ ६१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः | हि वेचलयागुम्मगुविलहिययाणं । भावं भग्गासाणं तत्थुष्यन्नं भगंतीणं || ३ || महिला य रतमेता उच्छुखंड च सकरा चेव । सा पुण विरत्तमित्ता णिबंकूरे विसेसेइ ॥ ४ ॥ मेहिला दिन करेज व मारिज व संठेविज व मणुस्सं । तुट्ठा जीवाविजा अहव परं वंचयावेजा ॥ ५ ॥ जैवि रक्खंते सुकयं णचि णेहं गवि य दाणसम्माणं । ण कुलं ण पुवयं आयर्ति च सीलं महिलियाओ ॥ ६ ॥ मैौ वीसंमह ताणं महिलाहिययाण कवडभरियाणं || णिष्णेहनियाणं अलियवयणजंपणरयाणं ॥ ७ ॥ मारे जियंतंपि मयेपि अणुमरह काइ भत्तारं । विसहरगइव धरियं वंकविवंकं महेलाणं ॥ ८ ॥ गंगाए बालुया सागरे | जलं हिमवओ य परिमाणं जाणंति बुद्धिमंता महिलाहिययं ण जाणंति ॥ ९ ॥ रोवावंति रुवंति य अलियं जंपंति पत्तियावंति । कवडेण य खंति बिसं मरंति णय जंति सम्भावं ॥ १० ॥ चिर्तितिं कमण्णं अण्णं संठवह मासई अण्णं । आढवर कुणइ अण्णं माइवग्गो जियडिसारो ।। ११ ।। अंसयारंभाण तहा सबेसिं लोगगरहणिजाणं । परलोगचेरियाणं कारणयं चेव इत्थीओ ॥ १२ ॥ - १ महिला चरतमात्रेसंदेव शर्करेव च सा पुनर्विकमात्रा निवाङ्कुरं विशेषयति ।। १ ।। २ महिला दयात्कुर्याद्वा मारयेद्वा संस्थापयेद्वा मानुष्यं । तुष्टा जीवापयेत् अथ च नरं चयेत् ॥ १३ संघविन प्र० सेवा प्र० ४ नापि रक्षति सुकृतं नापि स्नेहं नापि दानसन्माने च न कुलं न पूर्वजं नायति च शीलं महिलाः ॥ १ ॥ ५ मा विश्वस तेषां महिलाहदयानां कपटतां । निःइलियाना अडीकवचनजल्पनरतानाम् ॥ १ ॥ ६ मारयति जीवन्तमप्येव तमप्यनुप्रिय | काचिद्भत्तारं विषभरगतिरिव चरितं वक्रविवकं महेलानां ॥ १ ॥ ७ गंगायां वालुकाः सागरे जलं हिमवतश्च परिमाणं जानंति बुद्धिमन्तो महिलाहृदयं न जानन्ति ।। १ ।। ८ रोदयन्ति रुन्ति च अठी जल्पन्ति प्रत्याययन्ति । कपटेन खादति विषं नियते न च यान्ति सद्भावं ॥ १॥ ९ चिन्तयति कार्यमन्यदन्यत् संस्थापयति भाषतेऽन्यत् आरभते करोन्यन्मानिव निकृतिसारः ॥ १ ॥। १० असदारंभाणां तथा सर्वेषां लोकगईणीयाणां परलोकवैरिकाणां कारणं चैव त्रियः ॥ १ ॥ Eaton Internationa स्त्रियः अविश्वास्यत्वं For Parts Only ~ 211~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy