SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [-], मूलं [२२...], नियुक्ति: [६१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक सूत्रकृवाङ्गं शीलाङ्का | अहवा को जुबईणं जाणइ चरियं सहाबकुडिलाणं । दोसाण आगरो थिय जाण सरीरे वसइ कामो ॥ १३ ॥ भूल दुथरियाणं ॥ ४ स्त्रीपहवइ उ णरयस्स बत्तणी विउला । मोक्खस्स महाविघं व यथा सया नारी ॥ १४ ॥ धण्णा ते बरपुरिसा जे रिज्ञाध्य. चिय मोनूण णिययजुबईओ । पवइया कयनियमा सिवमयलमणुत्तरं पचा ॥१५॥" अधुना यादृक्षः शूरो भवति तारक्ष उद्देशा? चायीय. चियुतं ||२२|| दर्शयितुमाह दीप अनुक्रम [२४६] ॥१०४॥ धम्ममि जो दहा मई सो सूरो सत्तिओ य वीरो याणहु धम्मणिरुस्साहो पुरिसो सूरो सुवलिओऽवि ॥ १२॥ ___ 'धर्म' श्रुतचारित्राख्ये ढा-निश्चला मतिर्यस्य स तथा एवम्भूतः स इन्द्रियनोइन्द्रियारिजयारशूरः तथा 'सात्विको' महा-181 1 सचोपेतोऽसावेच 'वीर' स्वकर्मदारणसमर्थोऽसावेवेति, किमिति, यतो नैव 'धर्मनिरुत्साहः सदनुष्ठाननिरुद्यमः सत्पुरुषाची-181 णमार्गपरिभ्रष्टः पुरुषः सुष्टु चलवानपि शूरो भवतीति ॥ एतानेव दोषान् पुरुषसम्बन्धेन स्त्रीणामपि दर्शयितुमाह एते चेव य दोसा पुरिससमाएवि इत्थीयाणपि । तम्हा उ अप्पमाओ विरागमगंमि तासिं तु ॥ १३ ॥ ये प्राक् शीलप्रध्वंसादयः स्त्रीपरिचयादिभ्यः पुरुषाणां दोषा अभिहिता एत एवान्यूनाधिकाः पुरुषेण सह यः समायः| सम्बन्धस्तसिन् स्त्रीणामपि, यस्मादोपा भवन्ति तस्मात् तासामपि विरागमार्गे प्रवृत्तानो पुरुषपरिचयादिपरिहारलक्षणोऽप्रमाद | Har१०४॥ १अथवा को युवतीनां जानाति चरितं खभावकुटिलानां । दोषाणामाकरवैन यासां शरीरे वसति कामः ॥१॥२ मूलं दुश्चरितानो भवति तु नरकस्य वर्तनी विपुला । मोक्षस्त्र महाविनं वर्जयितथ्या सदा नारी ।।१।। ३ पन्यासो वरपुरुषा ये चैव मुक्त्वा निजयुवतीः । प्रबजिताः कृतनियमाः शिवमरहमगुत्तर प्राप्ताः॥१॥ esesed on SAREairahinioned | स्त्रिय: अविश्वास्यत्वं, “शूर"शब्दस्य स्वरुपम, ~212~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy