________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [-], मूलं [२२...], नियुक्ति: [१९] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
सूत्रकृताई शीलाङ्कावाययित्रत्तियुत
||२२||
॥१०॥
दीप अनुक्रम [२४६]
|| शीलात प्रच्या यहैव विडम्बना प्रापिताः, अभयकुमारादिकथानकानि च मूलादावश्यकादवगन्तव्यानि, कथानकायोपन्यासस्तु हासीप. यथाक्रम अत्यन्तबुद्धिविक्रमतपखिवख्यापनार्थ इति ॥ यत एवं ततो यत्कर्तव्यं तदाह
रिज्ञाध्य. तम्हा ण उ वीसंभो गंतव्वो णिच्चमेव इस्थीसुं । पढमुद्देसे भणिया जे दोसा ते गणंतेणं ।। ६०॥
| उद्देशः१ यस्मात् स्त्रियः सुगतिमागार्गला मायाप्रधाना वचनानिपुणास्तस्मादेतदवगम्य नैव 'विश्रम्भो' विश्वासस्तासां विवेकिना | 'नित्यं सदा 'गन्तव्यों' यातव्यः, कर्तव्य इत्यर्थः, ये दोषाः प्रथमोद्देशके अस्योपलक्षणार्थलात् द्वितीये च तान् 'गणयता' पर्यालोचयता, तासां मूर्तिमत्कपटराशिभूतानामात्महितमिच्छता न विश्वसनीयमिति ॥ अपिच
सुसमस्थाऽवसमत्था कीरंती अप्पसत्तिया पुरिसा । दीसंती सूरवादी णारीवसगा ण ते सूरा ॥११॥
परानीकविजयादौ सुष्टु समर्था अपि सन्तः पुरुषाः स्त्रीभिरात्मवशीकृता 'असमर्था' धूत्क्षेपमात्रभीरवः क्रियन्ते-अल्पसाचिकाः स्त्रीणामपि पादपतनादिचाटुकरणेन निःसाराः क्रियन्ते, तथा 'दृश्यन्ते' प्रत्यक्षेणोपलभ्यन्ते शूरमात्मानं वदितुं शील | येषां ते शूरवादिनोऽपि नारीवशगाः सन्तो दीनतां गताः, एवम्भूताश्च न ते शूरा इति, तसात स्थितमेतद्-अविश्वास्याः खिय ||| || इति, उक्तं च---"को पीससेज तासि कतिवयभरियाण दुषियहाणं! । खणरत्तविरनाणं घिरत्थु इत्थीण दिययाणं ॥१॥
॥१०३॥ || अणं भर्णति पुरओ अण्णं पासे णिवजमाणीओ । अन्नं च तासिं हियए जं च खमं तं करिति पुणो ॥२॥ को एयाणं णा| १ को विश्वस्त्रात्तामु कैतवमाम दुर्विदग्धासु । क्षणरफविरकासु धिगस्तु श्रीहृदयानां ॥१॥३मन्यद् भवंति पुरतोऽन्यत्पाबें निषादयन्त्यः । अन्यत्तासा हदये यच क्षमं तत्कुर्वन्ति पुनः ॥ १ ॥ ३ क एतासां ज्ञास्यति वेत्रलतागुल्मगुपिलहदयानां । भावं भग्नावानां तत्रोपों भणंतीनां ॥१॥
SAREaratunintamarana
स्त्रिय: अविश्वास्यत्वं
~210~