________________
आगम
(०२)
प्रत
सूत्रांक
||२२||
दीप
अनुक्रम [२४६]
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [-] मूलं [२२...], निर्युक्ति: [५८] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
नपुंसगो 'ति । प्रजभ्यतेऽपत्यं येन तत्प्रजननं शिश्नम् - लिङ्गम् तत्प्रधानः पुरुषः अपरपुरुषकार्यरहितत्वात् प्रजननपुरुषः, कर्मअनुष्ठानं तत्प्रधानः पुरुषः कर्मपुरुषः कर्मकरादिकः, तथा भोगप्रधानः पुरुषो भोगपुरुषः - चक्रवर्त्यादिः - तथा गुणाः| व्यायामविक्रमधैर्यसत्त्वादिकास्तत्प्रधानः पुरुषो गुणपुरुषः, भावपुरुषस्तु पुंवेदोदये वर्तमानस्तद्वेद्यानि कर्माण्यनुभवन्निति, एते दश पुरुषनिक्षेपा भवन्ति । साम्प्रतं प्रागुल्लिङ्गितमुद्देशार्थाधिकारमधिकृत्याह --
-
पढमे संधवसंलबमाइहि खलणा उ होति सीलस्स | बितिए इहेव खलियस्स अवस्था कम्मबंधो य ॥५८॥ प्रथमे उद्देशके अयमर्थाधिकारः, तद्यथा - स्त्रीभिः सार्धं 'संस्तवेन' परिचयेन तथा 'संलापेन' भिन्नकथाद्यालापेन, आदिग्रहणादङ्गप्रत्यङ्गनिरीक्षणादिना कामोत्कोचकारिणा भवेदल्पसत्वस्य 'शीलस्य' चारित्रस्य स्खलना तुशब्दात्तत्परित्यागो वेति, | द्वितीये वयमर्थाधिकारः, तद्यथा-- शीलस्खलितस्य साधोः 'दैव' अस्मिमेव जन्मनि स्वपक्षपरपक्षकृता तिरस्कारादिका विड|म्बना तत्प्रत्ययश्च कर्मबन्धः, ततश्च संसारसागरपर्यटनमिति, किं त्रीभिः कथित शीलात् प्रच्याव्यात्मवशः कृतो येनैवमुच्यते १, कृत इति दर्शयितुमाह-
सूरा मोमता कवियाहिं उबहिष्पहाणाहि । गहिया हु अभयपजोयकूलवालादिणो घहवे ॥ ६९ ॥ बहवः पुरुषा अभयप्रद्योतकूलवालादयः शूरा वयमित्येवं मन्यमानाः, मो इति निपातो वाक्यालङ्कारार्थः, 'कृत्रिमाभिः ' सद्भावरहिताभिः स्त्रीभिस्तथा उपधिः माया तत्प्रधानाभिः कृतकपटशताभिः 'गृहीता' आत्मवशतां नीताः केचन राज्यादपरे
Educatin internation
उद्देशस्य अर्थाधिकारः,
For Park Use Only
~209~