________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [-], मूलं [२२...], नियुक्ति: [१७] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रकृताङ्ग
सूत्रांक ||२२||
त्तियुतं ॥१०॥
दीप अनुक्रम [२४६]
Saasaras20300930
ननेपथ्यादिकं, चिह्नमात्रेण स्त्री चिह्नस्त्री अपगतस्त्रीवेदश्छद्मस्थः केवली वा अन्यो वा स्त्रीवेषधारी यः कश्चिदिति, वेदस्त्री तु स्त्रीप| पुरुषाभिलाषरूपः स्त्रीवेदोदयः, अभिलापभावौ तु नियुक्तिकृदेव गाथापश्चा?नाह-अभिलप्यते इत्यभिलापः स्त्रीलिङ्गाभिधानःपरिज्ञाध्य शब्दः, तयथा-शाला माला सिद्धिरिति, भावत्री तु द्वेधा-आगमतो नोआगमतच, आगमतः स्त्रीपदार्थज्ञस्तत्र चोपयुक्तः उद्देश १ 'उपयोगो भाव' इतिकृला, नोआगमतस्तु भावविषये निक्षेपे 'वदे' स्त्रीवेदरूपे वस्तुन्युपयुक्ता तदुपयोगानन्यखाद्भावस्त्री भवति, यथाऽमाबुपयुक्तो माणवकोऽग्निरेव भवति, एवमत्रापि, यदिवा-स्त्रीवेदनिर्वर्तकान्युदयप्राप्तानि यानि कर्माणि तेषु 'उपयुक्ते ति | | तान्यनुभवन्ती भावस्त्रीति, एतावानेव स्त्रियो निक्षेप इति, परिज्ञानिक्षेपस्तु शस्त्रपरिज्ञावद् द्रष्टव्यः ॥ साम्प्रतं स्त्रीविपक्षभूतं पुरुषनिक्षेपार्थमाह
णाम ठवणादविए खेत्ते काले य पज्जणणकंमे । भोगे गुणे य भावे दस एए पुरिसणिक्खेवा ।। ५७ ॥ 'नाम' इति संज्ञा तन्मात्रेण पुरुषो नामपुरुष:न्यथा घटः पट इति, यस्य वा पुरुष इति नामेति, 'स्थापनापुरुष काष्ठादिनिवर्तितो जिनप्रतिमादिका, द्रव्यपुरुषो शरीरभव्यशरीरव्यतिरिक्तो नोआगमत एकभविको बदायुकोऽभिमुखनामगोत्रश्चेति,
पा
॥१०२।। द्रव्यप्रधानो वा मम्मणवणिगादिरिति, यो यस्मिन् मुराष्ट्रादौ क्षेत्रे भवः स क्षेत्रपुरुषो यथा सौराष्ट्रिक इति, यस्य वा यत् क्षेत्रमाश्रित्य पुंस्वं भवतीति, यो यावन्तं कालं पुरुषवेदवेद्यानि कर्माणि वेदयते स कालपुरुष इति, यथा-'पुरिसे णं भंते ! पुरिसोचि | कालओ केवचिरं होई । मो०, जहनेणं एग समयं उक्कोसेणं जो जम्मि काले पुरिसो भवइ, जहा कोइ एगंमि पक्खे पुरिसो एगमि |
Caeeeeeeeeeeeecticecen
'स्त्री' शब्दस्य निक्षेपा:, 'पुरुष' शब्दस्य निक्षेपा:
~208~