SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [-], मूलं [२२...], नियुक्ति : [१६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ॥ अथ चतुर्थ स्त्रीपरिज्ञाध्ययनं प्रारभ्यते ॥ प्रत सूत्रांक ||२२|| दीप अनुक्रम [२४६] Deseseserveseocaenteerselesesesese | उक्तं तृतीयमध्ययनं, साम्प्रतं चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने उपसर्गाः प्रतिपादिताः, तेषां च प्रायोज्नुकूला दुःसहाः, ततोऽपि खीकृताः, अतस्तज्जयार्थमिदमध्ययनमुपदिश्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्योपक्रमा-1 दीनि चखायनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोाधिकारी द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारच, तत्राध्ययना|धिकारः प्राग्वत् नियुक्तिकृता 'थीदोषविवज्जणा चेवे'त्यनेन स्वयमेव प्रतिपादितः, उद्देशार्थाधिकार तूतरत्र नियुक्तिकदेव मणिष्यति, साम्प्रतं निक्षेपः, स चौधनामसूत्रालापकभेदात्रिधा, तत्रौपनिष्पने निक्षेपेऽध्ययनं, नामनिष्पन्ने 'स्त्रीपरिज्ञेति | नाम, तत्र नामस्थापने क्षुण्णसादनादृत्य स्त्रीशब्दस द्रव्यादिनिक्षेपार्थमाह दव्वाभिलावचिंधे वेदे भावे य इत्थिणिक्खेवो । अहिलावे जह सिद्धी भावे वेयंमि उवउत्तो ॥५६॥ | तत्र द्रव्यस्त्री द्वेधा-आगमतो नोआगमतश्च, आगमतः स्त्रीपदार्थज्ञस्तत्र चानुपयुक्तः, अनुपयोगो द्रव्यमितिकृता, नोआगमतो शरीरभव्यशरीरव्यतिरिक्ता विधा, एकमविका बद्धायुष्काभिमुखनामगोत्रा चेति, चिदचते-ज्ञायतेऽनेनेति चिह-स्त१व्यतिरित्तभेदाः। sersersersersersemerstockewestersecti अत्र चतुर्थ अध्ययनं “स्त्रीपरिज्ञा" आरब्धं, 'स्त्री' शब्दस्य निक्षेपा: ~207~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy