________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [४], मूलं [१], नियुक्ति: [५०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
अथ तृतीयोपसर्गाध्ययने चतुर्थोदेशकस्य प्रारम्भः॥
प्रत सूत्रांक
||१||
दीप
उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थः समारभ्यते--अस्स चायमभिसम्बन्धः, इहानन्तरोद्देशके अनुकूलप्रतिकूलोपसर्गाः प्रतिपादिताः, तैश्च कदाचित्साधुः शीलात् प्रच्याच्येत-तख च स्खलितशीलस्य प्रज्ञापनाऽनेन प्रतिपाद्यते इति, अनेन सम्बन्धेना-1 यातस्यास्योद्देशकस्खादिमं सूत्रम्
आहंसु महापुरिसा, पुविं तत्ततवोधणा । उदएण सिद्धिमावन्ना, तत्थ मंदो विसीयति ॥१॥ अभुजिया नमी विदेही, रामगुत्ते य भुजिआ । बाहुए उदगं भोच्चा, तहा नारायणे रिसी ॥२॥131 केचन अविदितपरमार्था 'आहुः उक्तवतः, किं तदित्याह-यथा 'महापुरुषाः' प्रधानपुरुषा वल्कलचीरितारागणर्षि-1 प्रभृतयः 'पूर्व' पूर्वमिन् काले तप्तम्-अनुष्ठितं तप एवं धनं येषां ते तप्ततपोधनाः-पश्चाम्यादितपोविशेषेण निष्टतदेहात एवम्भूताः शीतोदकपरिभोगेन, उपलक्षणार्थत्वात् कन्दमूलफलायुपभोगेन च 'सिद्धिमापन्नाः' सिद्धिं गताः, 'तन्त्र' एवम्भूतार्थ-18 | समाकर्णने तदर्थसद्भावावेशात् 'मन्दः' अझोऽस्नानादित्याजितः प्रासुकोदकपरिभोगभन्नः संयमानुष्ठाने विषीदति, यदिवा तत्रैव । शीतोदकपरिभोगे विषीदति लगति निमज्जतीतियावत्, न त्वसौ वराक एवमवधारयति, यथा-तेषां तापसादिवतानुष्ठायिनां |
अनुक्रम
[२२५]
अत्र तृतीय-अध्ययनस्य चतुर्थ-उद्देशकस्य आरम्भ:
~193~