________________
आगम
(०२)
प्रत
सूत्रांक
||२२||
दीप
अनुक्रम
[२०३]
सूत्रकृतानं शीलाङ्काचार्यय
चिपुर्त
॥ ८८ ॥
“सूत्रकृत्”
अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [२] मूलं [२२], निर्युक्तिः [५०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
किं पुनर्जरद्भवस्येति जीर्णग्रहणम्, एवमावर्तमन्तरेणापि धृतिसंहननोपेतस्य विवेकिनोऽध्यवसीदनं सम्भाव्यते, किं पुनरावर्तेरुपसर्गितानां मन्दानामिति ॥ २१ ॥ सर्वोपसंहारमाह-' एवं ' पूर्वोक्तया नीत्या विषयोपभोगोपकरणदानपूर्वकं 'निमन्त्रण' विषयोपभोगं प्रति प्रार्थनं 'लब्ध्वा' प्राप्य 'तेषु' विषयोपकरणेषु हस्त्यश्वरथादिषु 'मूच्छिता' अत्यन्तासक्ताः तथा स्त्रीषु 'गृद्धा' दत्तावधाना रमणीरागमोहिताः तथा 'कामेषु' इच्छामदनरूपेषु 'अभ्युपपन्ना:' कामगतचित्ताः संयमेऽवसीदन्तोऽपरेणोद्युक्तविहारिणा नोद्यमानाः- संयमं प्रति प्रोत्साद्यमाना नोदनां सोढुमशक्नुवन्तः सन्तो गुरुकर्माणः प्रव्रज्यां परित्यज्यात्प| सच्चा गृहं गता-गृहस्थीभूताः । इतिः परिसमाप्तौ त्रवीमीति पूर्ववत् ॥ २२ ॥ इति उपसर्गपरिज्ञाऽध्ययनस्य द्वितीय उद्देशः ॥
अथ तृतीयस्योपसर्गाध्ययनस्य तृतीयोद्देशकः प्रारभ्यते ॥
-
उपसर्गपरिज्ञायां उक्तो द्वितीयोदेशकः, साम्प्रतं तृतीयः समारभ्यते, अस्य चायमभिसम्बन्धः इहानन्तरोद्देशकाभ्यामुपसर्गा | अनुकूलप्रतिकूल भेदेनाभिहिताः, तैश्वाध्यात्मविषीदनं भवतीति वदनेन प्रतिपाद्यत इत्यनेन संबन्धेनायातस्यास्योद्देश कस्यादि सूत्रम् -
Education Internation
अत्र तृतीय-अध्ययनस्य तृतीय- उद्देशकस्य आरम्भः
For Praise Only
~ 180~
३ उपस
गोध्य० उद्देशः ३
॥ ८८ ॥