SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||१३|| दीप अनुक्रम [१९४] सूत्रकृताङ्ग शीळाङ्का चार्ययष्ट तियुतं ॥ ८६ ॥ “सूत्रकृत्” - अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [२] मूलं [१३], निर्युक्ति: [५०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः तं च भिक्खू परिन्नाय सधे संगा महासवा । जीवियं नावकंखिजा, सोचा धम्ममणुत्तरं ॥ १३ ॥ अहिमे संति आवट्टा, कासवेणं पवेइया । बुद्धा जत्थावसप्पति, सीयंति अबुहा जहिं ॥ १४ ॥ 'लं च' ज्ञातिसङ्गं संसारैकहेतुं भिक्षुर्शपरिज्ञया (झाला ) प्रत्याख्यानपरिज्ञया परिहरेत् । किमिति १, यतः 'सर्वेऽपि' ये केचन सङ्गास्ते 'महाश्रवा' महान्ति कर्मण आश्रवद्वाराणि वर्तन्ते । ततोऽनुकूलैरुपसर्गेरुपस्थितैरसंयम जीवितं गृहावासपाशं 'नाभिकाङ्गेस' नाभिलषेत्, प्रतिकूलैवोपसर्गः सन्निर्जीविताभिलाषी न भवेद्, असमञ्जसकारित्वेन भवजीवितं नाभिकाङ्गेत् । किं कृला :-'श्रुत्वा' निशम्यावगम्य, कम् ? 'धर्म' श्रुतचारित्राख्यं, नास्योत्तरोऽस्तीत्यनुत्तरं - प्रधानं मौनीन्द्रमित्यर्थः ॥ १३ ॥ | अन्यच्च - 'अथे' त्यधिकारान्तरदर्शनार्थः, पाठान्तरं वा 'अहो' इति, तच्च विसये, 'इमे' इति एते प्रत्यक्षासनाः सर्वजनविदितत्वात् 'सन्ति' विद्यन्ते वक्ष्यमाणा आवर्तयन्ति प्राणिनं भ्रामयन्तीत्यावर्ताः, तत्र द्रव्यावर्ता नयादेः भावावर्तास्तूत्कटमोहोदयापादितविषयाभिलाषसंपादकसंपत्प्रार्थनाविशेषाः, एते चावर्ताः 'काश्यपेन' श्रीमन्महावीरवर्द्धमानखामिना उत्पन्नदिव्यज्ञा नेन 'आ (प्र) वेदिताः' कथिताः प्रतिपादिताः 'पत्र' येषु सत्सु 'बुद्धा' अवगततच्या आवर्तविपाकयेदिनस्तेभ्यः 'अपसर्पन्ति' अप्रमत्ततया तदूरगामिनो भवन्ति, अबुद्धास्तु निर्विवेकतया येष्ववसीदन्ति आसक्तिं कुर्वन्तीति ॥ १४ ॥ तानेचावर्तान् | दर्शयितुमाह Ecation Internationa For Par Lise Only ~176~ ३. उपसगोध्य० उद्देशः २ ॥ ८६ ॥
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy