SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||१५|| दीप अनुक्रम [१९६ ] “सूत्रकृत्” - अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [२] मूलं [१५], निर्युक्तिः [५०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०२], अंग सूत्र [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः रायाणो राय मच्चा य, माहणा अदुव खत्तिया । निमंतयंति भोगेहिं, भिक्खूयं साहुजीविणं ॥१५॥ हत्थऽस्सरहजाणेहिं, विहारगमणेहि य । भुंज भोगे इमे सग्धे, महरिसी ! पूजयामु तं ॥ १६ ॥ 'राजानः' चक्रवर्त्यायो 'राजामात्याश्च' मन्त्री पुरोहितप्रभृतयः तथा ब्राह्मणा अथवा 'क्षत्रिया' इक्ष्वाकुवंशजप्रभृतयः, एते सर्वेऽपि 'भोगे:' शब्दादिभिर्विषयेः 'निमन्त्रयन्ति' भोगोपभोगं प्रत्यभ्युपगमं कारयन्ति, कम् ? - भिक्षुकं 'साधुजीविणमिति साध्वाचारेण जीवितुं शीलमस्येति ( साधुजीवी तं साधुजीविनमिति यथा ब्रह्मदत्तचक्रवर्तिना नानाविधैभोगैश्वित्रसाधुरुपनिमंत्रित इति । एवमन्येऽपि केनचित्सम्बन्धेन व्यवस्थिता यौवनरूपादिगुणोपेतं साधुं विषयोदेशेनोपनिमन्त्रये| युरिति ||१५|| एतदेव दर्शयितुमाह- हस्त्यश्वरथयानैः तथा 'विहारगमनैः' विहरणं क्रीडनं विहारस्तेन गमनानि विहारग| मनानि-उद्यानादौ क्रीडया गमनानीत्यर्थः चशब्दादन्यैवेन्द्रियानुकूलैर्विषयैरुपनि मन्त्रयेयुः, तद्यथा - शुद्ध 'भोगान' शब्दादि|विषयान् 'इमान्' अस्माभिढौंकितान् प्रत्यक्षासनान् 'लाध्यान' प्रशस्तान् अनिन्द्यान् 'महर्षे' साधो ! वयं विषयोपकरणढौ| कनेन 'स्व' भवन्तं 'पूजयामः सत्कारयाम इति ॥ १६ ॥ किश्वान्यत् Education Internation वत्थगंधमलंकारं, इत्थीओ सयणाणि य । भुंजाहिमाई भोगाई, आउसो ! पूजयामु तं ॥ १७ ॥ जो तुमे नियमो चिण्णो, भिक्खुभावंमि सुइया!। अगारमावसंतस्स, सो संविजए तहा ॥ १८॥ For Parts Only ~ 177 ~ tisesentnessesses९६९६९
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy