SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [२], मूलं [२], नियुक्ति: [५०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ३उपस प्रत सूत्रांक ||२|| भोध्यक सूत्रकृताङ्गं शीलाका- चाीयत्तियुत ॥८॥ दीनं यथा-बाल्यात् प्रभृति खमसामिः पोषितो वृद्धानां पालको भविष्यतीतिकृत्वा, ततोऽधुना 'न.' असानपि त्वं 'तात' पुत्र 'पोषय' पालय, कस कृते-केन कारणेन कख वा बलेन तातासान् त्यजसि, नासाकं भवन्तमन्तरेण कश्चित्राता विद्यत इति ॥ २॥ किश्च उद्देशः २ eseseserceptsecccersenserserceaee दीप Keepercersesekeepersectserseroesere पिया तेथेरओ तात!, ससा ते खुड्डिया इमा।भायरोते सगा तात!, सोयरा किं जहासिणे?॥३॥ मायरं पियरं- पोस, एवं लोगो भविस्सति। एवं खुलोइयं ताय ,जे पालंति य मायरं ॥४॥ हे 'तात । पुत्र ! पिता 'ते' तव 'स्थविरो' वृद्धः शेतातीकः 'खसा' च भगिनी तव 'क्षुल्लिका' लघ्वी अप्राप्तयौवना 'इमा' पुरोवर्तिनी प्रत्यक्षेति, तथा भ्रातरः 'ते' तव 'खका' निजास्तात ! 'सोदरा' एकोदराः किमित्यमान् परित्यजसीति ॥३॥ तथा 'मायरमित्यादि, 'मातरं जननीं तथा 'पितरं जनयितारं 'पुषाण' विभूहि, एवं च कृते तवेहलोकः परलो| कथ भविष्यति, तावेदमेव 'लौकिक' लोकाचीर्णम् , अयमेव लौकिकः पन्था यदुत-वृद्धयोर्मातापित्रोः प्रतिपालनमिति, 18॥८४॥ तथा चोक्तम्-"गुरखो यत्र पूज्यन्ते, यत्र धान्यं सुसंस्कृतम् । अदन्तकलहो यत्र, तत्र शक्र! वसाम्यहम् ॥१॥" इति ॥४॥"अपिच| १ सचा--वयपनिइसे चिति चू० २ वर्षशतमानः अनुक्रम [१८३] ~172~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy