SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [२], मूलं [१], नियुक्ति: [५०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१|| ersectseceiceseseatserselectroes दीप विपिताः, ते चानुकूलाः प्रतिकूलाच, तत्र प्रथमोद्देशके प्रतिकूलाः प्रतिपादिताः, इह खनुकूलाः प्रतिपाद्यन्त इत्यनेन सम्बन्धेनायातस्थास्योद्देशकस्यादिमूत्रम् अहिमे सुहमा संगा, भिक्खुणं जे दुरुत्तरा । जत्थ एगे विसीयंति, ण चयंति जवित्तए ॥१॥ अप्पेगे नायओ दिस्स, रोयंति परिवारिया। पोसणे ताय ! पुट्ठोऽसि, कस्स ताय! जहासिणे? ॥२॥ 'अथ' इति आनन्तये, प्रतिकूलोपसर्गानन्तरमनुकूलाः प्रतिपाद्यन्त इत्यानन्तर्यार्थः, ते 'इमें अनन्तरमेवाभिधीयमानाः प्रत्यशासनबाचिखादिदमाऽभिधीयन्ते, ते च 'सूक्ष्मा: प्रायश्चेतोविकारकारिखेनान्तराः, न प्रतिकूलोपसर्गा इव वाहुल्येन शरीरविका-16 | रकारिखेन प्रकटतया यादरा इति, 'सङ्गा' मातापित्रादिसम्बन्धाः य एते 'भिक्षूणां' साधूनामपि 'दुरुत्तरा' दुर्लक्क्या-दुर|तिक्रमणीया इति, प्रायो जीवितविशकरैरपि प्रतिकूलोपसगैरुदीनुमाध्यस्थ्यमवलम्पयितुं महापुरुषः शक्यम्, एते खनुकूलोपस-1% र्गास्तानप्युपायेन धर्माच्यावयन्ति, ततो मी दुरुत्तरा इति, 'यत्र' येचूपसर्गेषु सत्सु 'एके' अल्पसवाः सदनुष्ठानं प्रति 'विषीदन्ति' शीतलविहारिवं भजन्ते सर्वथा चा संयमं त्यजन्ति, नैवात्मानं संयमानुष्ठानेन 'यापयितुं'-वर्तयितुं तस्मिन् वा | व्यवस्थापयितुं 'शकुवन्ति' समर्था भवन्तीति ॥१॥ तानेच सूक्ष्मसङ्गान् दर्शयितुमाह-'अपि: संभावने 'एके' तथाविधा 'ज्ञातयः' खजना मातापित्रादयः प्रव्रजन्तं प्रत्रजितं वा 'दृष्ट्वा' उपलभ्य 'परिवार्य' चेष्टयिखा रुदन्ति रुदन्तो वदन्ति च १ यतः प्र. eeeeeeeeeeeeeeeeeeeees अनुक्रम [१८२] ~171~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy