SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||१७|| दीप अनुक्रम [१८१] सूत्रकृताङ्ग शीलाङ्काचार्यीयचियुर्त ॥ ८३ ॥ “सूत्रकृत्” - अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [१], मूलं [१७], निर्युक्ति: [५०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०२], अंग सूत्र [०२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः स्वजनानां स्मरति, तद्यथा - यद्यत्र मम कचित् सम्बन्धी स्यात् नाहमेवम्भूतां कदर्थनामवानुयामिति, दृष्टान्तमाह-यथा श्री | क्रुद्धा सती खगृहात् गमनशीला निराश्रया मांसपेशीव सर्वस्पृहणीया तस्करादिभिरभिद्रुता सती जातपश्चात्तापा ज्ञातीनां सरति है एवमसावपीति ॥ १६ ॥ उपसंहारार्थमाह-भो इति शिष्यामन्त्रणं, य एत आदितः प्रभृति दंशमशकादयः पीडोत्पादकलेन परीपहा एवोपसर्गा अभिहिताः 'कृत्ला:' संपूर्णा बाहुल्येन स्पृश्यन्ते स्पर्शेन्द्रियेणानुभूयन्त इति स्पर्शाः, कथम्भूताः १'परुषाः' परुषैरनार्यैः कृतत्वात् पीडाकारिणः ते चाल्पसच्चैर्दुः खेनाधिसद्यन्ते सांबासहमाना लघुप्रकृतयः केचना श्लाघामङ्गीकृत्य हस्तिन इव रणशिरसि 'शरजालसंवीताः शरशताकुलां भङ्गमुपयान्ति एवं 'क्लीषा' असमर्था 'अवशाः परवशाः कर्मायत्ता गुरुकर्माणः पुनरपि गृहमेव गताः, पाठान्तरं वा 'तिध्वसहे'ति तीचैरुपसगैरभिद्रुताः 'शठाः' शठानुष्ठानाः संयमं परित्यज्य गृहं गताः, इति ब्रवीमीति पूर्ववत् ॥ १७ ॥ उपसर्गपरिज्ञायाः प्रथमोदेशक इति---- ॥ अथ तृतीयाध्ययनस्य द्वितीयोदेशकः प्रारभ्यते ॥ Euratom a उक्तः प्रथमोदेशकः, साम्प्रतं द्वितीयः समारभ्यते - अस्य चायमभिसम्बन्धा, इहोपसर्गपरिज्ञाध्ययने उपसर्गाः प्रतिपिषाद 938TET: अत्र तृतीय अध्ययनस्य द्वितीय उद्देशकस्य आरम्भः For Parka Lise Only ~ 170~ ३ उपसर्गाध्य उद्देशः २ ॥ ८३ ॥ wwwnayora
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy