SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [१], मूलं [१४], नियुक्ति: [५०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१४|| dasegassesGas नार्याः सदाचारं साधु क्रीडया प्रद्वेषेण वा क्रूरकर्मकारितात् 'लूषयन्ति' कदर्थयन्ति दण्डादिभिर्वाग्भिवेति ॥ १४ ॥ एतदेव दर्शयितुमाह अप्पेगे पलियंते सिं, चारो चोरोत्ति सुव्वयं । बंधति भिक्खुयं बाला, कसायवयणेहि य ॥१५॥ तत्थ दंडेणे संवीते, मुट्रिणा अदु फैलेण वा । नातीणं सरती बाले, इत्थी वा कुद्धगामिणी ॥१६॥ एते भो ! कसिणा फासा, फरुसा दुरहियासया। हत्थी वा सरसंवित्ता, कीवा वस गया गिहं ॥१७॥ तिबेमि ॥ इति तृतीयाध्ययनस्य प्रथमोद्देशकः समाप्तः॥ (गाथाग्रं० १९१) अपि संभावने, एके अनार्या आत्मदण्डसमाचारा मिथ्यासोपहतबुद्धयो रागद्वेषपरिगताः साधु 'पलियंते सिंति अनार्यदेशपर्यन्ते वर्तमान 'चारोनि चरोऽयं 'चौर' अयं स्तेन इत्येवं मसा सुव्रतं कदर्थयन्ति, तथाहि-'वनन्ति' रज्ज्वादिना संयमयन्ति 'भिक्षुक' भिक्षणशीलं 'वाला' अज्ञाः सदसद्विवेकचिकलाः तथा 'कषायवचनैश्च क्रोधप्रधानकटुकवचनैर्निभलैयन्तीति ॥ १५ ॥ अपिच-तत्र' तस्मिन्ननार्यदेशपर्यन्ते वर्तमानः साधुरनायः 'दण्डेन' यष्टिना मुष्टिना वा 'संवीत.' प्रह-18 तोऽधवा 'फलेन वा' मातुलिङ्गादिना खड्गादिना वा स साधुरेवं तैः कदय॑मानः कश्चिदपरिणतः 'बाल' अज्ञो 'ज्ञातीनां येषां परस्परविरोधः पू०२ खीलो उपहारो वारदा Seeehackersesesesersekes@sers दीप अनुक्रम [१७८] ~169~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy