SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ॥१२॥ दीप अनुक्रम [१७६ ] सूत्रकृताङ्ग शीलाङ्का चार्यीयचियुतं ॥ ८२ ॥ “सूत्रकृत्” - अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [१], मूलं [१२], निर्युक्तिः [५०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः क्रियमाणं घटते, न चासौ मया परलोकः प्रत्यक्षेणोपलब्धः, अप्रत्यक्षत्वात्, नाप्यनुमानादिनोपलभ्यत इति, अतो यदि परं | ममानेन क्लेशाभितापेन मरणं स्यात्, नान्यत्फलं किञ्चनेति ॥ १५ ॥ अपिच Education Internation संतत्ता केसलोएणं, बंभचेरपराइया । तत्थ मंदा विसीयंति, मच्छा विट्टा व केणे ॥ १३ ॥ आयदंडसमायारे, मिच्छासंठियभावणा । हरिसप्पओसमावन्ना, केई संतिऽनारिया ॥ १४ ॥ समन्तात् तप्ताः सन्तप्ताः केशानां 'लोच' उत्पाटनं तेन, तथाहि -सरुधिरकेशोत्पाटने हि महती पीडोपपद्यते, तया चाल्पसच्चाः विस्रोतसिकां भजन्ते, तथा 'ब्रह्मचर्य' बस्तिनिरोधस्तेन च 'पराजिताः' पराभन्नाः सन्तः 'तत्र' तस्मिन् केशोत्पाटनेऽतिदुर्जयकामोद्रेके वा सति 'मन्दा' जडा- लघुप्रकृतयो विषीदन्ति संयमानुष्ठानं प्रति शीतलीभवन्ति, सर्वथा संयमाद् वा भ्रश्यन्ति यथा मत्स्याः 'केतने' मत्स्यबन्धने प्रविष्टा निर्गतिकाः सन्तो जीविताद् भ्रश्यन्ति एवं तेऽपि वराकाः सर्वकष कामपराजिताः संयमजीवितात् भ्रश्यन्ति ॥ १३ ॥ किश्व आत्मा दण्ड्यते-खण्ड्यते हितात् अश्यते येन स आत्मदण्डः 'समाचारः' अनुष्ठानं येषामनार्याणां ते तथा, तथा मिथ्या विपरीता संस्थिता-वाग्रहारूढा भावना- अन्तःकरण वृत्तिर्येषां ते मिथ्या| संस्थितभावना - मिथ्या खोपहतदृष्टय इत्यर्थः, हर्षश्च प्रद्वेषच हर्षप्रद्वेषं तदापन्ना रागद्वेषसमाकुला इतियावत् व एवम्भूता अ १ कडवसंठिया मच्छा पाणीए पडिनियत्ते ओयारिति खुणी एमादी For Parts Only ~ 168~ ३ उपस गोध्य० उद्देशः १ ॥ ८२ ॥ waryru
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy