SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [१], मूलं [१०], नियुक्ति: [५०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१०|| दीप र्थका अधमा:--मलापिलखात् जुगुप्सिता 'मुण्डा' लुश्चितशिरसः, तथा-कचित्कण्डकृतक्षतै रेखाभिर्या विनष्टाहा| विकृतशरीराः, अप्रतिकर्मशरीरतया वा कचिद्रोगसम्भवे सनत्कुमारबद्विनष्टाङ्गः, तथोद्गतो जल:-शुष्कप्रस्खेदो येषां ते उजल्ला:, तथा 'असमाहिता' अशोभना बीभत्सा दुष्टा वा प्राणिनामसमाधिमुत्पादयन्तीति ॥ १० ॥ साम्प्रतमेतद्धापकाणां विपाकदर्शनायाह___ एवं विप्पडिबन्नेगे, अप्पणा उ अजाणया। तमाओ ते तमं जंति, मंदा मोहेण पाउडा ॥११॥ पुट्ठो य दंसमसएहिं, तणफासमचाइया । न मे दिट्टे परे लोए, जइ परं मरणं सिया ॥ १२ ॥ 'एवम्' अनन्तरीक्तनीत्या 'एके' अपुण्यकर्माणो 'विप्रतिपन्नाः' साधुसन्मार्गद्वेषिणः 'आत्मना' स्वयमज्ञाः, तुशब्दाद-18 न्येषां च चिवे किनां वचनमकुर्वाणाः सन्तस्ते 'तमसः' अज्ञानरूपादुत्कृष्टं तमो 'यान्ति' गान्ति, यदिवा-अधस्तादप्यधस्तनी गतिं गच्छन्ति, यतो 'मन्दा' ज्ञानावरणीये नावटब्धाः तथा 'मोहेन' मिध्यादर्शनरूपेण 'प्रावृता' आच्छादिताः सन्तः॥॥ खिड्गप्रायाः साधुविद्वेषितया कुमार्गगा भवन्ति, तथा चोक्तम्-“एक हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिदि-18 तीयम् । एतद् द्वयं भुवि न यस्य स तच्चतोजधरूस्यापमार्गचलने खलु कोऽपराधः॥१॥"॥ ११ ॥ दंशमशकपरीपहमधिकृत्याह-कचिस्सिन्धुताम्रलिप्स कोकणादिके देशे अधिका दंशमशका भवन्ति तत्र च कदाचित्साधुः पर्यटेस्तैः स्पृष्टश्च' भक्षितः तथा निष्किश्चनखात् तृणेषु शयानस्तत्स्पर्श सोहुमशनुवन् आतैः सन् एवं कदाचिचिन्तयेत् , तद्यथा-परलोकार्थमेतहुष्करमनुष्ठान अनुक्रम [१७४] ~167~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy