SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [१], मूलं [८], नियुक्ति: [५०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: २.उपस प्रत सूत्रांक ||८|| सूत्रकृताङ्गदि , अपिः संभावने, एका कविष्वादिः लूपयतीति लूपकः प्रकृत्यैव क्रूरो भक्षकः, 'खुधिय'ति क्षुधितं-पुभुक्षितं भिक्षामटन्तं शालाङ्का- भिक्षु 'दशति' भक्षयति दशनैरङ्गावयवं विलुम्पति, 'तत्र' तस्मिन् श्वादिभक्षणे सति 'मन्दा' अज्ञा अल्पसत्त्वतया 'विषी- गोध्य. चार्गीयदन्ति' दैन्यं भजन्ते, यथा 'तेजसा' अमिना 'स्पृष्टा' दह्यमानाः 'पाणिनो' जन्तवो बेदनार्ताः सन्तो विषीदन्ति-गात्रं उद्देशः १ त्तियुतं |संकोचयन्त्यार्तध्यानोपहता भवन्ति, एवं साधुरपि क्रूरसवैरभिद्रुतः संयमाद् भ्रश्यत इति, दुःसहत्याद्वामकण्टकानाम् ॥ ८॥ पुनरपि तानधिकृत्याह अप्पेगे पडिभासंति, पडिपंथियमागता । पडियारगता एते, जे एते एव जीविणो॥९॥ अप्पेगे वइ जुजंति, नगिणा पिंडोलगाहमा । मुंडा कंडूविणटुंगा, उजल्ला असमाहिता ॥१०॥ अपिः संभावने, 'एके' केचनापुष्टधर्माण:-अपुण्यकर्माणः 'प्रतिभाषन्ते' युवते, प्रतिपथ:-प्रतिकूलसं तेन चरन्ति | प्रातिपन्थिकाः-साधुविद्वेषिणस्तद्भावमागताः कथश्चित्प्रतिपथे वा दृष्टा अनार्या एतद् बुवते, सम्भाव्यत ऐतदेवंविधाना, तद्यथा-प्रतीकार:-पूर्वोचरितस्य कर्मणोऽनुभवस्त मेके गताः-प्राप्ताः खकृतकर्मफलभोगिनो 'य एते' यतयः 'एवंजीविन' इति परगृहाण्यटन्ति अतोऽन्तप्रान्तभोजिनोऽदत्तदाना लुश्चितशिरसः सर्वभोगवश्चिता दाखितं जीवन्तीति ॥ ९ ॥ किश-अप्येके 8॥८१॥ | केचन कुमृतिप्रसता अनार्या वाचं युञ्जन्ति-भाषन्ते, तद्यथा-एते जिनकल्पिकादयो नग्नास्तथा 'पिंडोलगपत्ति परपिण्डप्रा शुसित प्र. शाक्षिय ०२ तारयणिने ते चू०३ पिडेसु दीयमानेसु उल्लेति अभमा अधमजातयः पू. ४ उजाताः भष्टाः चु. Serstaeesereemenecene दीप अनुक्रम [१७२] ~166~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy