SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ आगम (02) प्रत सूत्रांक ||५|| दीप अनुक्रम [१८६ ] “सूत्रकृत्” - अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [२] मूलं [५], निर्युक्ति: [ ५० ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः उत्तेरा महुरुलावा, पुत्ता ते तात ! खुइया । भारिया ते णवा तात !, मा सा अन्नं जणं गमे ॥ ५ ॥ एहि ताय! घरं जामो मा य कम्मे सहा वयं । वितियंपि ताय! पासामो, जामु ताव सयं गिहं ॥ ६ ॥ 'उतरा:' प्रधानाः उत्तरोत्तरजाता वा मधुरो-मनोझ उल्लाप:-आलापो येषां ते तथाविधाः पुत्राः 'ते' तब 'तात' पुत्र! 'क्षुल्लका' लघवः तथा 'भार्या' पत्नी ते 'नवा' प्रत्यग्रयोचना अभिनवोढा वा मा असौ लया परित्यक्ता सती अन्यं जनं गच्छेत्-उन्मार्गयायिनी स्वाद्, अयं च महान् जनापवाद इति ॥ ५ ॥ अपिच - जानीमो वयं यथा तं कर्मभीरुस्तथापि 'एहि ' आगच्छ गृहं 'यामो' गच्छामः । मा तं किमपि साम्प्रतं कर्म कृथाः, अपितु तव कर्मण्युपस्थिते वयं सहायका भविष्यामःसाहाय्यं करिष्यामः । एकवारं तावद्गृहकर्मभिर्भग्रस्त्वं तात ! पुनरपि द्वितीयं वारं 'पश्यामो' द्रक्ष्यामो यदसाभिः सहायैर्भवतो भविष्यतीत्यतो 'यामो' गच्छामः तावत् स्वकं गृहं कुर्वेतदस्मद्वचनमिति ॥ ६ ॥ किञ्च - Education Internation गंतु ताय ! पुणो गच्छे, ण तेणासमणो सिया । अकामगं परिक्कम्मं, को ते वारेउमरिहति ? ॥ ७ ॥ जं किंचि अणगं तात !, तंपि सवं समीकतं । हिरण्णं ववहाराइ, तंपि दाहामु ते वयं ॥ ८ ॥ 'तत' पुत्र ! गला गृहं खजनवर्ग दृष्ट्वा पुनरागन्ताऽसि, नच 'तेन' एतावता गृहगमनमात्रेण समश्रमणो भविष्यसि, 'अ १ उत्तमा चू० ३ उत्सारितं घू For Parts Only ~ 173 ~ evestocessesente
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy