________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [१], मूलं [२], नियुक्ति: [५०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||२||
रसि' संग्राममूर्धन्यग्रानीके याता-गताः, के ते?-'शूराः' शूरंमन्या:-मुभटाः, ततः सत्रामे समुपस्थिते पतत्परानीकसुभट-18 मुक्तहेतिसङ्काते सति तत्र च सर्वस्वाकुलीभूतखात् 'माता पुत्रं न जानाति' कटीतो प्रश्यन्तं स्तनन्धयमपि न सम्यक् प्रति-18 जागतीत्येवं मातापुत्रीये सकामे परानीकसुभटेन जेत्रा चक्रकुन्तनाराचशक्त्यादिभिः परिः-समन्तात् विविधम्-अनेकप्रकार क्षतोहतश्छिन्नो वा यथा कविदल्पसचो भामुपयाति दीनो भवतीतियावदिति ॥ २॥ दाष्टोन्तिकमाह---
एवं सेहेवि अप्पुटे, भिक्खायरियाअकोविए। सूरं मण्णति अप्पाणं, जाव लूहं न सेवए ॥३॥ जया हेमंतमासंमि, सीतं फुसइ सवगं। तत्थ मंदा विसीयंति, रज्जहीणा व खत्तिया ॥ ४ ॥ 'एच'मिति प्रक्रान्तपरामर्शार्थः, यथाऽसौ शूरंमन्य उत्कृष्टसिंहनादपूर्वक सङ्ग्रामशिरस्युपस्थितः पश्चाज्जेतारं वासुदेवमन्यं वा | युध्यमानं दृष्ट्वा देन्यमुपयाति, एवं 'शक्षकः' अभिनवप्रवजितः परीपहै। 'अस्पृष्टः' अच्छतः किं प्रवज्यायां दुष्करमित्येवं गर्जेन | 'भिक्षाचर्यायां' भिक्षाटने 'अकोविदः' अनिपुणः, उपलक्षणार्थखादन्यत्रापि साध्वाचारेऽभिनवप्रव्रजितलादप्रषीणः, स एव-18
म्भूत आत्मानं तावच्छिशुपालवत् शूरं मन्यते यावज्जेतारमिव 'रूक्षं संयम कर्मसंश्लेषकारणाभावात् 'न सेवते' न भजत इति, वित्प्राप्तौ तु बहवो गुरुकर्माणोऽल्पसत्त्वा भामुपयान्ति ॥ ३॥ संयमस्स रूक्षखप्रतिपादनायाह-'जया हेमंते' इत्यादि, 'यदा'
कदाचित् 'हेमन्तमासे' पौषादौ 'शीत' सहिमकणवातं 'स्पृशति' लगति 'तत्र' तस्मिन्नसझे शीतस्पशें लगति सति एके
Receneseseserelesesesese
दीप
अनुक्रम
[१६६]
~163~