SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||8|| दीप अनुक्रम [१६८] सूत्रकृताङ्ग शीलाङ्काचार्ययचित ॥ ८० ॥ “सूत्रकृत्” - अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१], अध्ययन [ ३ ], उद्देशक [१], मूलं [४], निर्युक्तिः [५० ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र- [ ०२] "सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत् वृत्तिः 'मन्दा' जडा गुरुकर्माणो 'विषीदन्ति' दैन्यभावमुपयान्ति 'राज्यहीना' राज्यच्युताः यथा क्षत्रिया राजान इवेति ||४|| उष्णपरीषहमधिकृत्याह पुट्टे गिम्हाहितावेणं, विमणे सुपिवासिए । तत्थ मंदा विसीयंति, मच्छा अप्पोदए जहा ॥ ५ ॥ सदा दत्तेसणा दुक्खा, जायणा दुप्पणोल्लिया । कम्मत्ता दुब्भगा चेव, इश्च्चाहंसु पुढोजणा ॥ ६ ॥ 'ग्रीष्मे' ज्येष्ठापाढारूये अभितापस्तेन 'स्पृष्ट:' छुप्तो व्याप्तः सन् 'विमनाः' विमनस्कः, सुष्ठु पातुमिच्छा पिपासा तां प्राप्तो| नितरां वुडभिभूतो बाहुल्येन दैन्यमुपयातीति दर्शयति- 'तन्त्र' तस्मिनुष्णपरीषहोदये 'मन्दा' जडा अशक्ता 'विषीदन्ति' यथा | पराभङ्गमुपयान्ति दृष्टान्तमाह-मत्स्या अल्पोदके विषीदन्ति, गमनाभावान्मरणमुपयान्ति एवं सच्चाभावात्संयमात् अश्यन्त इति इदमुक्तं भवति यथा मत्स्या अल्पवादुदकस्य ग्रीष्माभितापेन तप्ता अवसीदन्ति एवमल्पसच्चाश्चारित्रप्रतिपत्तावपि जल्लमलक्लेदक्लिन्नगात्रा वहिरुष्णाभितप्ताः शीतलान् जलाश्रयान् जलधारागृहचन्दनादीनुष्णप्रतिकारहेतूननुसरन्ते — व्याकुलितचेतसः | संयमानुष्ठानं प्रति विषीदन्ति ॥ ५ साम्प्रतं याच्यापरीषहमधिकृत्याह - 'सदा दत्ते' इत्यादि यतीनां 'सदा' सर्वदा दन्तशोधनाद्यपि परेण दशम् एषणीयम् - उत्पादायेषणादोपरहितमुपभोक्तव्यमित्यतः क्षुधादिवेदनार्त्तानां यावज्जीवं परदत्तैषणा दुःखं भवति, अपिचेयं 'याच्या' याच्यापरीषहोऽल्पसचैर्दुःखेन 'प्रणोद्यते' त्यज्यते, तथा चोकम् - "खिज्जर मुहलावणं १ श्रीमते मुखावण्यं वाचा गिलति (घूर्णति) कण्ठमध्ये कहकहकहित हृदयं देहीति परं भगदः ॥ १ ॥ Eucation Intematon For Park Use Only ~164~ statstatsesen ३ उपस गोध्य० उद्देशः १ ॥ ८० ॥
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy