________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [१], मूलं [२], नियुक्ति: [५०]
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
||२||
सूत्रकृताङ्ग दार्टान्तिकेपि योजनीयमिति । भावार्थस्तु कथानकादवसेयः, तच्चेदम्-वसुदेवसुसाएँ सुओ दमघोसणराहिवेण मद्दीए । जाओ KR३. उपसशीलाङ्का-18 उन्भुओऽभुयबलकलिओ कलहपत्तहो ॥ १॥ दद्दूण तओ जणणी चउम्भुयं पुत्तमम्भुयमणग्धं । भयहरिसविम्हयमुही पुच्छइ
| गांध्य चापीय
उद्देशः१ चियुतं
मित्तियं सहसा ॥२॥णेमिचिएण मुणिऊण साहियं तीइ हहहिययाए । जह एस तुब्भ पुत्तो महाबलो इज्जओ समरे ||३||
एयस्स यजं दहण होइ साभावियं भुयाजुयलं । होही तओ चिय भयं सुतस्स ते णत्थि संदेहो ॥ ४ ॥ सावि भयवेविरंगी ॥७९॥
पुत्तं दंसेइ जाव कण्हस्स । तावश्चिय तस्स ठियं पयइत्थं वरभुयाजुयलं ॥५॥ तो कण्हस्स पिउच्छा पुत्तं पाडेइ पायपीदमि । अवराहखामणस्थं सोवि सयं से खमिस्सामि ॥६॥ सिसुवालो वि हु जुन्वणमएण नारायणं असम्भेहिं । वयणेहिं भणह सोविहु18| खमइ खमाए समत्थोवि ॥ ७॥ अवराहसए पुण्णे वारिजंतो ण चिट्टई जाहे । कण्हेण तओ छिन्नं चकेणं उत्तमंग से ॥८॥ साम्प्रतं सर्वजनप्रतीतं वार्तमानिक दृष्टान्तमाह-'पयाया' इत्यादि, यथा वाग्मिविस्फर्जन्तः प्रकर्षण विकटपादपातं 'रणशि-18
दीप
अनुक्रम
[१६६]
॥७९॥
१ बसुदेवसमः सुतो दमघोषनराधिपेन मायाः । जातश्चतुर्भुजोऽमृतवलकलितः प्राप्तकसहार्थः॥१॥ष्ट्वा ततो जननी चतुर्भु पुत्रमतमनर्घम् । भयह पैने-16 पिराशी पृच्छति मैमित्तिकं सहसा ॥ २ ॥ नैमित्तिकेन मुणित्या साहितं तस्यै इष्टदबाये । यथैव तव पुत्रो महाबलो दुर्जयः समरे ।।३॥ एतस्य च ये दृष्ट्वा भवेत् ||
TO | साभाविक अजयुगलम् । भविष्यति तत एप भयं सुतर ते नास्ति संदेहः ॥४॥साऽपि भयवेपिरासी पुत्र
परभुजयुगलम् ।। ५॥ तराः कृष्णस्य पितृवसा पुत्रं पातयति पादपीठे। अपराधक्षामणार्थ सोऽपि शतं तस्य क्षमिष्ये ॥ ६॥ शिशुपालोऽपि यौवनमदेन नारायण-181 मसभ्यः । बचनैर्भणति सोऽपि च क्षमते क्षमया समर्थोऽपि ॥ ७॥ अपराधशते पूर्ण वार्यमाणोऽपि न तिष्ठति गदा । कृष्णेन ततश्छिन्न बनेगोत्तमा तस्स .
~162~