________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [१], मूलं [१], नियुक्ति: [५०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
Taerasacreens
||१||
दीप
प्रथमे उद्देशके 'प्रतिलोमाः' प्रतिकूला उपसर्गाः प्रतिपाद्यन्त इति, तथा द्वितीये 'ज्ञातिकृताः' वजनापादिता अनुलोमा-अनुकू-18 R ला इति, तथा तृतीये अध्यात्मविषीदनं परवादिवचनं चेत्ययमर्थाधिकार इति, चतुर्थोद्देशके अयमर्थाधिकारः, तद्यथा-तिस-18
दृशैः' हेखामासैर्येऽन्यतैर्थिकैव्युद्राहिताः-प्रतारितास्तेषां शीलस्खलितानांच्यामोहितानां प्रज्ञापना-यथावस्थितार्थप्ररूपणा स्व|समयप्रतीतैनिपुणभणितेहेतुभिः कृतेति ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुगार णीयं, तवेदम्
सूरं मण्णइ अप्पाणं, जाव जेयं न पस्सती। जुज्झतं दढधम्माणं, सिसुपालो व महारहं ॥१॥ पयाता सूरा रणसीसे, संगामंमि उवट्टिते । माया पुत्तं न याणाइ, जेएण परिविच्छए ॥२॥ कचिल्लघुप्रकृतिः सङ्ग्रामे समुपस्थिते शूरमात्मानं मन्यते-निस्तोयाम्बुद इवात्मश्लाघाप्रवणो वाग्भिविस्फूर्जन् गर्जति, तद्यथान मत्कल्पः परानीके कश्चित् सुभटोऽस्तीति, एवं तावद्गति यावत् पुरोऽवस्थितं प्रोद्यतासिं जेतारं न पश्यति, तथा चोक्तम्-8 | "तावदजः प्रसुतदानगण्डः, करोत्यकालाम्बुदगर्जितानि । यावन सिंहस्य गुहास्थलीपु, लाङ्गलविस्फोटरवं शृणोति ॥१॥ दृष्टान्तमन्तरेण प्रायो लोकस्यार्थावगमो भवतीत्यतस्तदवगतये दृष्टान्तमाह-यथा मादीसुतः शिशुपालो वासुदेवदर्शनारपाक आत्मश्लाघाप्रधानं गर्जितवान् , पश्चाच्च युध्यमानं-शस्त्राणि व्यापारयन्तं दृढः-समर्थो धर्म:-स्वभावः सामाभङ्गरूपो यस स तथा तं, महान् रथोऽस्येति महारथः, स च प्रक्रमादत्र नारायणस्तं युध्यमानं दृष्ट्वा प्राग्गर्जनाप्रधानोऽपि क्षोभं गतः, एकाचवी
esesesesesereerceoe
अनुक्रम [१६५]
secretaaksepeasakaees
अत्र तृतीय-अध्ययने प्रथम-उद्देशकस्य आरम्भ:
~161~