SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||२२|| दीप अनुक्रम [१६४ ] सूत्रकृताङ्गं शीलाङ्का चाययत्र चियुतं 1197 11 Jan Eucator “सूत्रकृत्” - अंगसूत्र- २ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [-] मूलं [२२...], निर्युक्तिः [४८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः न 'प्रकृतं ' प्रस्तावः तेनात्राधिकार इतियावत् स च 'द्रव्ये' द्रव्यविषयचिन्त्यमानश्चतुर्विधो भवति, तद्यथा — दैविको मानुष|स्तैरव आत्मसंवेदनश्रेति ॥ साम्प्रतमेतेषामेव भेदमाह एक्केको य चडविहो अट्ठविहो बाबि सोलसविहो वा घडण जयणा व तेसिं एतो वोच्छं अहि (ही) पारं ( रा ) ४८ एकैको दिव्यादिः 'चतुर्विधः चतुर्भेदः, तत्र दिव्यस्तावत् हास्यात् प्रद्वेषात् विमर्शात् पृथग्विमात्रातवेति मानुषा अपि हास्यतः प्रद्वेषाद्विमर्शात् कुशीलप्रतिसेवनातथ, तैरथा अपि चतुर्विधाः, तद्यथा-भयात् प्रद्वेषाद् आहारादपत्यसंरक्षणात्, आत्मसंवेदना: चतुर्विधाः, तद्यथा - पट्टनातो लेशनातः - अङ्गुल्याद्यवयव संक्षेपरूपायाः स्तम्भनातः प्रपाताच्चेति, यदिवा - वातपित्तलेष्मसंनिपातजनितचतुर्थेति स एव दिव्यादिचतुर्विधोऽनुकूलप्रतिकूलभेदात् अष्टधा भवति स एव दिव्यादिः प्रत्येकं यचतुर्धा प्राग्दर्शितः स चतुर्णां चतुष्ककानां मेलापकात् षोडशभेदो भवति तेषां चोपसर्गाणां यथा घटना सम्बन्धः प्राप्तिः प्राप्तानां चाधिसहनं प्रति यतना भवति तथाप्त ऊर्द्धमध्ययनेन वक्ष्यते इत्ययमत्रार्थाधिकार इति भावः ॥ ४ ॥ उद्देशार्था|धिकारमधिकृत्याह पढमंमि य पढिलोमा हुंती अणुलोमगा य बितियंमि ( विएणाईकया य अणुलोमा ) । लइए अज्झतथि सोहणं च परवादिवयणं च ॥ ४९ ॥ हे उसरिसेहिं अहेउएहिं समयपडिएहिं णिउणेहिं । सीलखलितपण्णवणा कथा चउत्थंमि उसे ।। ५० ।। land उपसर्ग - शब्दस्य निक्षेपाः, उद्देशानाम् अर्थाधिकार: For Parts Only ~160~ ३ उपसगोध्य० उद्देशः १ ।। 26 ।।
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy