________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक -], मूलं [२२...], नियुक्ति: [४६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
||२२||
पर्यायाः, भेदाश्च तिर्यङ्मनुष्योपसर्गादयः नामादयश्च, तत्त्वव्याख्यां तु नियुक्तिकदेव गाथापश्चार्द्धन दर्शयति-अपरमादिव्यादेः 18| आगलतीत्यागन्तुको योऽसावुपसर्गों भवति, स च देहस्य संयमस्य वा पीडाकारीति ॥ क्षेत्रोपसर्गानाह
खेत्तं बहुओघपयं कालो एगंतदूसमादीओ। भावे कम्मभुदओ, सो दुविहो ओघुवक्कमिओ ॥ ४६॥ यस्मिन् क्षेत्रे यहून्योधतः सामान्येन पदानि-क्रूरचौराद्युपसर्गस्थानानि भवन्ति तत्क्षेत्रं बहोघपदं, पाठान्तरं वा 'बहोघभयं' बहून्योधतो भयस्थानानि यत्र तत्तथा, तच लाढादि विषयादिकं क्षेत्रमिति, कालस्खेकान्तदुष्पमादिः, आदिग्रहणात् यो यसिन् क्षेत्रे दाखोत्पादको ग्रीष्मादिः स गृह्यत इति, कर्मणां ज्ञानावरणीयादीनामभ्युदयो भावोपसर्ग इति, स च उपसर्गः सर्वोऽपि सामान्येन औधिकौपक्रमिकभेदात् देधा, तत्रौधिकोऽशुभकर्मप्रकृतिजनितो भावोषसों भवति, औपक्रमिकस्तु दण्डकशाशस्त्रा| दिनाऽसातवेदनीयोदयापादक इति ॥ तत्राधिकौपक्रमिकयोरुपसर्गयोरोपक्रमिकमधिकृत्याह
उपकमिओ संयमविग्धकरे तस्थुवक्कमे पगयं । वे चउब्चिहो देवमणुयतिरियायसंवेत्तो ॥४७॥ उपक्रमणमुपक्रमः, कर्मणामनुदयप्राप्तानामुदयप्रापणमित्यर्थः, एतच्च यद्रव्योपयोगात येन वा द्रव्येणासातावेदनीयाद्यशुभं । कर्मोदीर्यते यदुदयाचाल्पसच्चस्य संयमविघातो भवति अत औपक्रमिक उपसर्गः संयमविघातकारीति, इह च यतीनां मोक्ष प्रति प्रवृत्तानां संयमो मोक्षानं वर्वते तस्य यो विघ्नहेतुः स एवात्राधिक्रियत इति दर्शयति-तत्र-औषिकोपक्रमिकयोरौपक्रमिके
treatrenecesecccevecenesesease
दीप
अनुक्रम
[१६४]
AREauratoninternational
SHERanataram.org
| उपसर्ग-शब्दस्य निक्षेपा:,
~159~