SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [३], मूलं [२०], नियुक्ति: [४४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२०|| दीप अनुक्रम सूत्रकृतानं 'जिनो रागद्वेषजेता नाभेयोऽष्टापदे खान् सुतानुद्दिश्य, तथाऽन्येऽपि इदमेव शेषका जिना अभिहितवन्त इति ॥१९॥ एतदाह- २ वैतालीशीलाङ्का- हे भिक्षवः-साधवः, सर्वज्ञः खशिष्यानेवमामत्रयति, येऽभूवन्-अतिक्रान्ता जिना' सर्वज्ञाः 'आएसावित्ति आगमिष्याश्च || याध्य चार्टीय. ये भविष्यन्ति, तान् विशिनष्टि--'सुव्रता' शोभनव्रताः, अनेनेदमुक्तं भवति-तेपामपि जिनत्वं सुव्रतत्वादेवायातमिति, ते 8 उद्देशः ३ त्तियुत सर्वेऽप्येतान् अनन्तरोदितान् गुणान् 'आहुः' अभिहितवन्तः, नात्र सर्वज्ञानां कचिन्मतभेद इत्युक्तं भवति, ते च 'काश्यपस्य। ॥७६ ॥ ऋषभखामिनो बर्द्धमानखामिनो वा सर्वेऽप्यनुचीर्णधर्मचारिण इति, अनेन च सम्यग्दर्शनज्ञानचारित्रात्मक एक एवं मोक्षमागे, | इत्यावदितं भवतीति ॥ २० ॥ अभिहितांश गुणानुदेशत आहतिविहेणवि पाणमा हणे,आयहिते अणियाण संवुडे । एवं सिद्धा अणंतसो,संपइ जे अ अणागयावरे॥२१॥ एवं से उदाहु अणुत्तरनाणी अणुत्तरदंसी अणुत्तरनाणदसणधरे । अरहा नायपुत्ते भगवं वेसालिए |वियाहिए ॥२२॥ तिबेमि ॥ इति श्रीवेयालियं बितीयमज्झयणं समत्तं ॥ (गाथायं. १७४)। 'त्रिविधेन' मनसा बाचा कायेन यदिवा-कृतकारितानुमतिभिर्वा 'प्राणिनो' दशविधप्राणभाजो मा हन्यादिति, प्रथममिदं । महाव्रतम् , अस्य चोपलक्षणार्थत्वात् एवं शेपाण्यपि द्रष्टव्यानि, तथाऽऽत्मने हित आत्महितः, तथा नास्थ स्वगोवात्यादिलक्षणं नि18 दानमस्तीत्यनिदानः, तथेन्द्रियनोइन्द्रियैर्मनोवाकायैर्वा संवृतस्विगुप्तिगुप्त इत्यर्थः, एवम्भूतश्रावश्यं सिद्धिमयामोतीत्येतदर्शयति [१६२] easesehoeae ~156~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy