SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [३], मूलं [२२], नियुक्ति: [४४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: eseae aoist प्रत सूत्रांक ||२२|| एवम् अनन्तरोक्तमार्गानुष्ठानेनानन्ताः 'सिद्धा' अशेषकर्मक्षयमाजः संवृत्ता विशिष्ट स्थानभाजो वा, तथा 'सम्पति' वर्तमाने काले सिद्धिगमनयोग्ये सिध्यन्ति, अपरे वा अनागते काले एतन्मार्गानुष्ठायिन एव सेत्स्यन्ति, नापर: सिद्धिमार्गोऽस्तीति भा-11 वार्थः ॥२१॥ एतच सुधर्मखामी जम्बूस्वामिप्रभृतिभ्यः स्खशिष्येभ्यः प्रतिपादयतीत्याह-'एवं से'इत्यादि 'एवम् उद्देशकत्रयाभिहितनीत्या 'स' ऋषभखामी स्वपुत्रानुद्दिश्य 'उदाहुतवान्' प्रतिपादितवान् , नासोत्तरं-प्रधानमस्तीत्यनुत्तरं तच त-18 ज्ञानं च अनुत्तरज्ञानं तदस्यास्तीत्यनुत्तरज्ञानी तथाऽनुत्तरदर्शी, सामान्य विशेषपरिच्छेदकावयोधस्वभाव इति, बौद्धमतनिरासद्वारेण ज्ञानाधारं जीवं दर्शयितुमाह-'अनुत्तरज्ञानदर्शनधर' इति कथञ्चिद्भिन्नज्ञानदर्शनाऽऽधार इत्यर्थः, 'अईन् सुरेन्द्रा| दिपूजा) ज्ञातपुत्रो वर्द्धमानखामी ऋषभखामी चा 'भगवान्' ऐश्वर्यादिगुणयुक्तो विशाल्यां नगर्या वर्द्धमानोऽस्माकमाख्या| तवान् , ऋषभखामी या विशालकुलोद्भवखाद्वैशालिकः, तथा चोक्तम्-"विशाला जननी यस्य, विशालं कुलमेव वा । विशालं|| प्रवचनं चास्स, तेन वैशालिको जिनः ॥१॥" एवमसौ जिन आख्यातेति । इतिशब्दः परिसमाप्त्यर्थो, अवीमीति उक्ताओं, नयाः पूर्ववदिति ।। २२ ॥ तृतीय उदेशका समाप्त, तत्समाप्तौ च समान द्वितीयं बैतालीयमध्ययनं ॥ दीप Sastawwwsasabasa अनुक्रम [१६४] sectsestaesesese १(वचन) यस्य प्र. maharana अत्र दवितीय-अध्ययनं परिसमाप्तम ~ 157~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy