SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [३], मूलं [१८], नियुक्ति: [४४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१८|| दीप व्यवस्थिताः, तथा तेनैव कर्मणैकेन्द्रियाद्यवस्थायाम् 'अव्यक्तेन' अपरिस्फुटेन शिरःशूलाद्यलक्षितस्वभावेनोपलक्षणार्थखात् प्रव्य तेन च 'दुःखेन' असातावेदनीयस्वभावेन समन्विताः प्राणिनः पर्यटन्ति-अरघट्टघटीयत्रन्यायेन तारखेव योनिषु भयाकुलाः शठI|कर्मकारित्वात् शठा भ्रमन्ति जातिजरामरणैरभिद्रुता-गर्भाधानादिभिदुःखैः पीडिता इति ॥ १८ ॥ किश्च इणमेव खणं वियाणिया,णो सुलभं बोहिं च आहितं। एवं सहिएऽहिपासए,आह जिणे इणमेव सेसगा१९ अभविंसु पुरावि भिक्खुवो,आएसावि भवंति सुब्बता।एयाइं गुणाई आहु ते,कासवस्स अणुधम्मचारिणो।। इदमः प्रत्यक्षासन्नवाचिसात इमंद्रच्यक्षेत्रकालभावलक्षणं 'क्षणम्' अवसरं ज्ञाता तदुचितं विधेय, तथाहि-द्रव्यं जङ्ग-18 मत्वपञ्चेन्द्रियत्नसुकुलोत्पत्तिमानुष्यलक्षणं क्षेत्रमप्यार्य देशापविंशतिजनपदलक्षणं कालोऽप्यवसर्पिणीचतुर्थारकादिः धर्मप्रतिप-% चियोग्यलक्षणः भावश्च धर्मश्रवणतच्छ्रद्धानचारित्रावरणकर्मक्षयोपशमाहितविरतिप्रतिपयुत्साहलक्षयाः, तदेवंविधं क्षणम्| अवसर परिज्ञाय तथा 'बोधिं च सम्यग्दर्शनावाप्तिलक्षणां नो सुलभामिति, एक्माख्यांतमवगम्य तदवातौ तदनुरूपमेव कुयों| दिति शेषः, अकृतधर्माणां च पुनदुर्लभा बोधिः, तथाहि-लद्धेल्लियं च बोहिं अकरतो अणागयं च पत्थेतो । अन्नं दाई बोहिं लम्भिसि कयरेण मोल्लेणं ॥१॥" तदेवमुत्कृष्टतोऽपार्द्धपुद्गलपरावर्तप्रमाणकालेन पुनः सुदुर्लभा बोधिरित्येवं सहितो ज्ञानादिमिरधिपश्येत-बोधिसुदुर्लभत्वं पर्यालोचयेत् , पाठान्तरं वा 'अहियासए'त्ति परीपहानुदीर्णान् सम्यगधिसहेत । एतचाऽऽह १ स्याता. प्र.१ सम्धां च मौधिमकुर्वन् अनागतां च प्रार्थयमानः । भन्या (तदा) बोधि लस्वसे कल रेग मूल्येन ? ॥ १॥ अनुक्रम [१६०] A asurary.com ~155~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy