________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [३], मूलं [१६], नियुक्ति: [४४]
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
TOIयाध्यक
चार्यांय
प्रत सूत्रांक ||१६||
दीप अनुक्रम
सूत्रकृताङ्गताऽपि वा ॥१॥" एतदेवाह-'नो' नैव वित्तादिकं संसारे कथमपि त्राणं भवति नरकादौ पततो, नापि रागादिनोपद्रु-18/२ वैवालीशीलाक-18 तस्य कचिच्छरणं विद्यत इति ।। १६ ॥ एतदेवाहचियुत
अब्भागमितंमि वा दुहे,अहवा उक्कमिते भवंतिए । एगस्स गती य आगती,विदुमंता सरणं ण मन्नई॥१७॥ उद्देशः ३
सल्वे सयकम्मकप्पिया,अवियत्तेण दुहेण पाणिणो। हिंडंति भयाउला सढा, जाइजरामरणेहिऽभिदुता १८18 ॥७५॥ 18. पूर्वोपाचासातवेदनीयोदयेनाभ्यागते दुःखे सत्येकाक्येव दुःखमनुभवति, न ज्ञातिवर्गेण वित्तेन वा किचित्क्रियते, तथाच
"सयणस्सवि मज्झगओ रोगाभिहतो किलिस्सइ इहेगो । सयणोविय से रोग, न विरंचइ नेव नासेइ ॥१॥" अथवा उपक्रम-18 | कारणैरुपकान्ते वायुषि स्थितिक्षयेण वा भवान्तरे भवान्तिके वा-मरणे समुपस्थिते सति एकस्यैवासुमतो गतिरागतिश्च भवति,
'विद्वान' विवेकी यथावस्थितसंसारखभावस्य वेत्ता ईषदपि तावत् शरणं न मन्यते, कुतः सर्वात्मना त्राणमिति, तथाहिRI"एकस्य जन्ममरणे गतयश्च शुभाशुभा भवावर्ते । तस्मादाकालिकहितमेकेनैवात्मनः कार्यम् ॥१॥ एको करेइ कम्म फलमपि ||
तस्सिकओ समशुहवइ । एको जायइ मरद य परलोयं एकओ जाइ ॥ २॥ ॥१७॥ अन्यच-सर्वेऽपि संसारोदरविवरव-18 तिनः प्राणिनः संसारे पर्यटन्तः खकृतेन ज्ञानावरणीयादिना कर्मणा कल्पिता:-मूक्ष्मवादरपर्याप्तकापयोप्लकेकेन्द्रियादिभेदेन|8|॥७५॥
सजनस्यापि मभ्यगतो रोगामिहत्तः लिश्यति बहकः । खजनोऽपि च तस्य रोग न बिरेचयति (हसथति) नैव नाशयति ।। १॥२ एकः करोति कर्म फलमपि सबैककः समभवति । एको जायते म्रियते च परलोकमेकको याति ॥१॥
[१५८]
~154~