________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [२], मूलं [२८], नियुक्ति: [४४]
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
streeeese
प्रत सूत्रांक
||२८||
तरूपेण वा चरतीति प्राश्निको न भवेत् , नापिच 'संप्रसारक' देववृष्ट्यर्थकाण्डादिसूचककथाविस्तारको भवेदिति, किं कृति दर्शयति-'ज्ञात्वा' अवबुद्ध्य नास्योत्तरो विद्यत इत्यनुत्तरस्तं श्रुतचारित्राख्यं धर्म सम्यग् अवगम्य, तस्य हि धर्मस्यैतदेव फलं | यदुत-विकथानिमित्तपरिहारेण सम्यक्रियावान खादिति, तदर्शयति-कृता-खभ्यस्ता क्रिया-संयमानुष्ठानरूपा येन स | कतक्रियस्तथाभूतच नचापि 'मामको' ममेदमहमस्य खामीत्येवं परिग्रहाग्रही भवेदिति ॥ २८ ॥ किश्शछन्नं च पसंसणो करे,नय उकोस पगास माहणे।तेसिं सुविवेगमाहिए, पणया जेहिं सुजोसिअंधुयं॥२९॥ ॥४॥ अणिहे सहिए सुसंवुडे, धम्मट्टी उवहाणवीरिए।विहरेज समाहिइंदिए,अत्तहिअं खुदुहेण लगभइ॥३०॥
'छन्नति माया तखाः खाभिप्रायाच्छादनरूपसात तां न कुर्यात्, चशब्द उत्तरापेक्षया समुच्चयार्थः, तथा प्रशस्यते सर्वैर-18 प्पविगानेनाद्रियत इति प्रशसो-लोभस्तं च न कुर्यात् , तथा जात्यादिभिर्मदस्थानले घुप्रकृति पुरुषमुत्कर्षयतीत्युकर्षको-मानस्तमपि न कुर्यादिति सम्बन्धः, तथाऽन्तर्व्यवखितोऽपि मुख दृष्टिभूभाविकारैः प्रकाशीभवतीति प्रकाश:-क्रोधस्तं च 'माहणे |ति साधुन कुर्यात् , 'तेषां' कषायाणां यैर्महात्मभिः 'विवेक' परित्यागः 'आहितो' जनितस्त एव धर्म प्रति प्रणता इति, यदिवा-तेषामेव सत्पुरुषाणां सुष्टु विवेकः परिज्ञानरूप आहितः-प्रथितः प्रसिद्धिं गतः त एव च धर्म प्रति प्रणताः 'यैः' महासवैः सुष्टु 'जुष्टं' सेवितं धूयतेऽष्टप्रकारं कर्म तद्भूतं-संयमानुष्ठान, यदिवा-यैः सदनुष्ठायिभिः 'सुजोसिति सुष्टु क्षिप्त
00000000000
दीप अनुक्रम [१३८]
M
anmuraryorg
~141~