SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [२], मूलं [२६], नियुक्ति: [४४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक चियुतं ||२६|| सूत्रकृता चनिका जमालिप्रभृतयश्चेति भावः, त एव च यथोक्तधर्मानुष्ठायिनः 'अन्योऽन्य' परस्परं 'धर्मतो धर्ममाश्रित्य धर्मतो वा २ तालीशीलाङ्का- || भ्रश्यन्तं 'सारयन्ति' चोदयन्ति–पुनरपि सद्धर्मे प्रवर्तयन्तीति ॥ २६ ॥ किश्च-- याध्य चाीयवृमा पेह पुरा पणामए,अभिकंखे उवहिं धुणित्तए।जे दूमण तेहिं णो णया, ते जाणंति समाहिमाहिय॥२७॥ उद्देशा २ णो काहिएँ होज संजए, पासणिए ण य संपसारए। नचा धम्म अणुत्तरं, कयकिरिए णयावि मामए ॥२८॥ ॥६॥ दुर्गतिं संसारं वा प्रणामयन्ति-प्रडीकुर्वन्ति प्राणिनां प्रणामकाः-शब्दादयो विषयास्तान 'पुरा' पूर्व भुक्तान 'भा प्रेक्षखा | मा सर, तेषां सरणमपि यसान्महतेऽनर्थाय, अनागाश्र नोदीक्षेत-नाकाङ्केदिति, तथा 'अभिका त्' अभिलषेद् अनारत। चिन्तयेदनुरूपमनुष्ठानं कुर्यात् , किमर्थमिति दर्शयति-उपधीयते-दौक्यते दुर्गतिं प्रत्यात्मा येनासावुपधिः-माया अष्टप्रकार || |वा कर्म तद् 'हननाय' अपनयनायाभिकादिति सम्बन्धः, दुष्टधर्म प्रत्युपनताः कुमार्गानुष्ठापिनस्तीर्थिकाः, यदिवा-'दूमण'चि || | दुष्टमनःकारिण उपतापकारिणो या शब्दादयो विषयास्तेषु ये महासच्चाः 'न नता' न प्रदीभूताः तदाचारानुष्ठापिनो न भवन्ति || 'ते' सन्मार्गानुष्ठायिनो 'जानन्ति' विदन्ति 'समाधि' रागद्वेषपरित्यागरूपं धर्मध्यानं च 'आहितम् आत्मनि व्यवस्थितम् ॥६८॥ आ-समन्ताद्धितं वा त एच जानन्ति नान्य इति भावः ॥ २७ ॥ तथा 'संयत: प्रवजितः कथया चरति काधिका गोचरादौ । न भवेत् , यदिवा-विरुद्धां पैशून्यापादनी ख्यादिकथा वा न कुर्यात् , तथा 'प्रश्नेन' राजादिकिंवृतरूपेण दर्पणादिप्रश्ननिमि-18! 000004907 दीप अनुक्रम [१३६] ~140~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy