________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [२], मूलं [२५], नियुक्ति: [४४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||२५||
उत्तर मणुयाण आहिया, गामधम्मा(म्म)इइ मे अणुस्सुयं ।।
जंसी विरता समुट्ठिया, कासवस्स अणुधम्मचारिणो ॥ २५ ॥ जे एय चरंति आहियं, नाएणमहया महेसिणा। ते उद्रिय ते समुट्टिया, अन्नोन्नं सारंति धम्मओ ॥ २६ ॥
उत्तरा:-प्रधानाः दुर्जयसात् , केषाम् ?-उपदेशाहबान्मनुष्याणाम् अन्यथा सर्वेषामेवेति, के ते?-'ग्रामधर्माः' शब्दादिविषया 28 मैथुनरूपा वेति, एवं ग्रामधर्मा उत्तरलेन सर्वज्ञैराख्याताः, मयैतदनु- पश्चाछुतं, एतच्च सर्वमेव प्रागुक्तं यच्च वक्ष्यमाणं तन्नाका मेयेनाऽदिवीकृता पुत्रानुदिश्याभिहितं सत् पाश्चात्यगणधराः सुधर्मस्वामिप्रभृतयः वशिष्येभ्यः प्रतिपादयन्ति अती मयैतद-18 SIनुश्रुतमित्यनवचं, यस्मिन्निति-कर्मणि स्यब्लोपे पञ्चमी सप्तमी वेति यान् प्रामधर्मानाश्रित्य ये घिरता, पंचम्यर्थे वा सप्तमी,
येभ्यो वा विरताः सम्यक्संयमरूपेणोस्थिताः समुत्थितास्ते 'काश्यपस्य' ऋषभस्वामिनो वर्धमानस्वामिनो वा सम्बन्धी यो धर्मस्तदनुचारिणः, तीर्थकरप्रणीतधर्मानुष्ठायिनो भवन्तीत्यर्थः ।। २५॥ किच-ये मनुष्या 'एन' प्रागुक्तं धर्म ग्रामधर्मविरतिलक्षणं 'चरन्ति' कुर्वन्ति आख्यातं 'ज्ञातेन' शातपुत्रेण 'महये ति महाविषयस्य ज्ञानवानन्यभूतखात् महान् तेन, तथाऽनुकुलप्रतिकूलोपसर्गसहिष्णुतात् 'महर्षिणा' श्रीमद्भर्धमानस्वामिना आख्यातं धर्म ये चरन्ति ते एव संयमोत्थानेन-कुतीर्थिकपरिहारेणोत्थिताः तथा निङवादिपरिहारेण त एव सम्यक-कुमार्गदेशनापरित्यागेन उत्थिताः समुत्थिता इति, नान्ये कुप्राव१ सम्यक्त्वमावेशनापरि प्रा
दीप
अनुक्रम
Sesserseasoeeso
6000000000000
[१३५]
~139~