SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [२], मूलं [२२], नियुक्ति: [४४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक त्तियुतं ||२२|| दीप सूत्रकृताङ्गलीयते-प्रलीयते, शोभनभावयुक्तो भवतीति भावः, तथा शीतं च उष्णं च शीतोष्णं शीतोष्णा वा-अनुकूलप्रतिकूलपरीषहा- २ बैतालीशीलाका- || स्तान् वाचा कायेन मनसा च करणत्रयेणापि सम्यगधिसहेत इति ॥ २२ ॥ अपिच याध्य चायीय कुजए अपराजिए जहा, अक्खेहि कुसलेहिं दीवयं। कडमेव गहाय णो कलिं,नो तीयं नो चेव दावरं ॥२३॥ उद्देशः २ ॥६॥ एवं लोगंमि ताइणा, बुइए जे धम्मे अणुत्तरे। तं गिह हियंति उत्तम, कडमिव सेसऽवहाय पंडिए ॥२४॥ कुत्सितो जयोऽस्येति कुजयो-घूतकार!, महतोऽपि द्यूतजयस्य सद्भिनिन्दितवादनर्थहेतुखाञ्च कुत्सितखमिति, तमेव विशिनष्टि-18 अपराजितो दीव्यन् कुशलखादन्येन न जीयते अक्षैः वा-पाशकैः दीव्यन्-क्रीडंस्तत्पातज्ञः कुशलो-निपुणः, यथा असो यूतकारोऽक्षैः-पाशकैः कपर्दकैर्वा रममाणः 'कडमेच'त्ति चतुष्कमेव गृहीखा तल्लब्धजयखात् तेनैव दीव्यति, ततोऽसौ तल्लन्धजयः | सन्न 'कलिं' एक नापि 'त' त्रिकं च नापि 'दापरं द्विकं गृहातीति ।। २३ ।। दार्शन्तिकमाह-यथा यूतकार प्राप्तजय-18 खात सर्वोत्तम दीव्यश्चतुष्कमेव गृह्णाति एवमसिन् 'लोके मनुष्यलोके तायिना प्रायिणा वा-सर्वशनोक्तो योऽयं 'धर्म' क्षान्त्यादिलक्षणः श्रुतचारित्राख्यो वा नास्योत्तर:-अधिकोऽस्तीत्यनुत्तरः तमेकान्तहितमितिकसा सर्वोत्तमं च 'गृहाण विस्रोतसिकारहितः खीकुरु, पुनरपि निगमनार्थ तमेव दृष्टान्तं दर्शयति-यथा कश्चित् द्यूतकारः 'कृतं' कृतयुगं चतुष्कमित्यर्थः ॥६७।। 'शेषम् एककादि 'अपहाय'त्यक्ता दीव्यन् गृह्णाति, एवं पण्डितोऽपि–साधुरपि शेष-गृहस्थकृप्रावचनिकपार्श्वस्थादिभाव18 मपहाय सम्पूर्ण महान्तं सर्वोत्तम धर्म गृह्णीयादिति भावः ॥ २४ ॥ पुनरप्युपदेशान्तरमाह-- अनुक्रम [१३२] ~138~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy